________________
प्राकृतस्तोत्रप्रकाशः
२४७
॥ श्रीचिन्तामणिबृहत्स्तोत्रम् ॥ चिंतामणिमाहप्पं, वंदिय सिरिसिद्धचक्कणेमिपयं । चिंतामणिगुरुथुत्तं, रएमि सिरिसंघकल्लाणं ॥१॥ (आर्यावृत्तम्) विमलेसरचक्केसरी, सिरिसिरिवालाइभव्वपरिपुज्जं । सिरिसिद्धचक्कमिटुं, वंदामि सया प्पमोएणं ।।२।। लुणइ स दुक्कम्मलयं, झाणकुढारेण सिद्धचक्कस्स । जो निणियाणभावो, सत्तियविहिरायसंजुत्तो ॥३॥ दिव्वुण्णइसंपत्ति, परमब्भुयनिच्छियत्थमाहप्पं । वंदामि धम्मसारं, नवपयमयसिद्धचक्कमहं ॥४॥ चिंतामणिकप्पलया-कप्पतरुप्पमुहवत्थुसत्थेहिं । अहियप्पहावकलिओ, सिद्धगिरीसो सया जयउ ।।५।। आभोअइ सिद्धगिरिं, जो भव्वो भव्वपुण्णपरिणामो । सत्तियहरिसप्पसरं, लहइ कसाओवसंतिं च ॥६॥ जह परमो मंतेसुं, नवकारो तह समत्ततित्थेसुं । विमलायलवरतित्थं, वंदे तं तत्थ बिंबाई ॥७॥ जस्सज्झाणा पावा, निप्पावा होंति निव्विलंबेणं । से पुंडरीयसामी, चिट्ठउ मे माणसम्मि सया ॥८॥ से पुंडरीयगणओ, अम्हाणं हरउ दुरियसंदोहे । चित्तस्स पुण्णिमाए, जो सिद्धो विमलगिरिसिंगे ॥९॥ पडिबोहिय भव्वतई, कयंबतित्थेसरं कयंबगणिं । सिट्ठकयंबविहारे, वंदे सिरीवीरपयपउमं ॥१०॥ लच्छीलीला सयला, जसकित्ती सव्वया विसालाओ । आरुग्गं वि य जम्हा, कयंबतित्थं सया वंदे ॥११॥ गणहरकयंबसामी, मुणिकोडीचंगसंघपरिवरिओ । संसिद्धो जत्थ तयं, कयंबमणिसं पणिवयामि ॥१२।। हत्थिगिरी से हत्थो, भवकूवपडंतभव्वजीवाणं । बहुपुण्णोदयवंता, भावा पेक्खंति जं मणुया ॥१३।। भव्वाणं पुणइ सया, हिययाइं पावपंकमलिणाई । सिवसुरलच्छि देए, तं झाए तु प्पमोएणं ॥१४॥ वंदे हत्थिगिरिं तं, भरहस्स गया गया जहिं सग्गं । पुण्णुण्णइप्पयाणं, जायइ लक्खं सुहं जत्थ ॥१५।। सच्चप्पहावललियं, सहियं सत्तियरमाविणोएणं । तं सच्चदेवमहयं, सुमइं तित्थेसरं थुणमि ॥१६।।