________________
२४८
श्रीविजयपद्मसूरिविरचितः
तालज्झयगिरिपासं, सिट्ठजणेहिं थुयं नयं सययं । सुमइनियाणं सरमो, पुरिसाइज्जं च वामेयं ॥ १७ ॥ पिट्टंति मोहनिवई, जा दट्टु धम्मवीरसप्पुरिसा । ता तालज्झयदेवे, वंदे भवसिंधुपोयनि ॥ १८ ॥ जीवंतसामिपडिमं, पुलअइ जो पेम्मभत्तिभावेणं । पुलआअइ तस्स मणं, नियमा दारिद्दविलओ य ॥ १९ ॥ जीवंतसामिवीरं, सिद्धत्थनरिंदवंसगयणरविं ।
पूयइ जो वरविहिणा, से संपाउणइ मुत्तिपयं ||२०|
महुमईनयरीमउडं पहुं, सयलवंछियदाणसुरद्दुमं । पवरसासणनायगमिट्ठयं, पणिवयामि सया तिसलासुयं ॥२१॥ (द्रुतविलम्बितवृत्तम्) पूअइ जो तिक्कालं, संखेसरपासनाहपयकमलं ।
नो मुज्झइ कम्मनिवा, पुलोअए से नियम्मि नियं ॥२२॥ (आर्यावृत्तम्) संखेसरनयरत्थं, कण्हाइयपूइयं च पाईणं । सिरिसंखेसरपासं, झाएमि सया हिययमज्झे ||२३|| समभावमुक्खसमयं, समयामयसंतिसुक्खमुहकमलं । संखेसरलंकरणं, पास पहुं सरमि चित्तम्मि ||२४|| सिरिणेमिसूरिवयणा, साराभाउ त्ति सेट्टिणा जस्स । परिकारिओ विहारो, तं सेरीसापहुं वंदे ॥ २५ ॥ सिरिसेरीसातित्थे, पइट्ठियं रायनयरपासम्मि । पासं थुणंतु भव्वा !, अण्णेसि कयं पयासेणं ||२६|| उवसग्गयरे कमढे, पूयाइविहाणलीनधरणिंदे । समवित्ति पहुपासं, वंदे बहुमाणभत्तीए ||२७|| भव्वइसयसंपण्णा, पूया नासेइ जस्स पावमले । तं थंभतित्थपासं, सययं हरिसा पणिवयामि ॥२८॥ झाअंति थंभणेसं, जे थिरहियएण सूरुदयसमए । तेसिं विमला कमला, मंगलमाला परत्थ सुहं ॥ २९ ॥ पासस्स रूवममलं, सिरिलहुलंकाट्ठियस्स देवस्स । संपेहाए णिच्चं, धण्णा पूयाइ कुव्वंति ॥३०॥ जायं जस्सच्चवणं, किण्हचउत्थीइ वज्जमहुमासे । दसमीए किण्हाए, पोसे सुहजम्मकल्लाणं ॥ ३१ ॥ इक्कारसीइ पोसे, किण्हाए जस्स निम्मला दिक्खा । चउनाणमोणकलियं, वंदे तं थंभतित्थपहुं ||३२|| झाणंतरीयसमए, असियचउत्थीइ सिट्टमहुमासे । संपत्तकेवलिड्डि, थंभणतित्थप्पहुं वंदे ||३३||