________________
२४६
श्रीविजयपद्मसूरिविरचितः कम्मक्खयाइजोगे, खित्तं परमं निबंधणं तित्थं । तारिसगुणगणकलियं, वंदे तं तित्थहत्थिगिरिं ॥१५।। जिणवरतुल्ला सिट्ठा, अत्तुण्णइकारणप्पहाणयरा । लोयत्तयट्ठपडिमा, वंदे बहुमाणविणएणं ॥१६।। सिरिगोयमग्गिभूई, सुवाउभूई विउत्तगणणाहं । दीहाउ सुधम्मगणि, वंदे सिरिमंडिअं भावा ॥१७॥ मोरियपुत्ताकंपिय-ऽयलभाऊ पूअणिज्जमेअज्ज । बालप्पहाससमणं, इक्कारस गणहरे वंदे ॥१८॥ णिम्मलसीलविसिटुं, मल्लिजिणेसं जिणिदणेमिपहुं । जोगक्खेमनियाणं, वंदे बहुमाणभत्तीए ॥१९॥ सिरिजंबूप्पहवगणिं, सुसीलसिरिथूलिभद्दवज्जपहुं। निवकण्हबंधुधीरं, गयसुकुमालं सरेमि सया ॥२०॥ अइमुत्तं मणगसमणं, सीलविहूसियसुदंसणं वीरं । जिणवालविजयविजय, वंदे तह णागिलाणाहं ॥२१॥ दोवइ-सीया-पउमावई-सिवा-रोहिणी-सई-कुंती । सुगुणंजणासुभद्दा, चंदनमलयागिरिं वंदे ॥२२॥ दमयंतीसीलवई, मिगावईचंदणासुगंधारी । बंभीसुलसागोरिं, जिट्टाराईमई वंदे ॥२३।। नंदा-भद्दा-देवइ-सिरिदेवी-नम्मया-मयणरेहा । तह रेवई-जयंती-कलावई-सुंदरी वंदे ॥२४।। जंबूवइ-सुसीमा-पहावइ-धारिणी-सुजिट्ठाओ । लक्खमणा-रुप्पीणी, वंदेऽहं चिल्लणं समयं ॥२५।। तह पुप्फचूलमणिसं, मणोरमा-मयणसुंदरीसुगुणा । वंदेप्पहायसमए, रिसिदत्ता-सच्चभामाओ ॥२६।। वेणा-भूया-रेणा-सेणा-जक्खा-सुजक्खदिण्णाओ। पणमामि भूयदिण्णं, सग बहिणी थूलिभद्दस्स ॥२७॥ वरचिंतामणितुल्ले, तित्थयराईप्पहाणगुणकलिए । पणमंतो सिरिसंघो, संचियदुरियाइ नासेइ ॥२८॥ पावइ विउला रिद्धि-मंगलसिरिसिद्धिलद्धिकल्लाणं । ता णिच्चं पभणिज्जं, सोयव्वं सयलसंघेण ॥२९।। गुणणंदणिहिंदुसमे(१९९३), सिरिणेमिजिणेसजम्मकल्लाणे । जिणवइसासणरसिए, जइणउरीरायणयरंमि ॥३०॥ सिरिचिंतामणिथुत्तं, गुरुवरसिरिनेमिसूरिसीसेणं । पउमेणाऽऽणंदाओ, कयं सुमित्ताइपढणटुं ॥३१॥