________________
२२०
श्रीविजयपद्मसूरिविरचितः
अणंतविण्णाणमयं विमोहं, मोहज्जियाहप्पसरप्पणासं । आसन्नभव्वंगिगणच्चणिज्ज, सरेमि तं केसरियाजिणेसं ॥३७|| (उपजातिवृत्तम्) तव प्पसाया ण वि णाह ! मज्झं, कया वि हुज्जा गयविग्घपीडा । ण सीहचोरारिपयंडभीई, झाणाऽविलंबा सइसुक्खवुड्ढी ॥३८।। पूयापरा पुज्जपयं लहंति, भवे भवे तुज्झ समाहिबोहिं ।
जम्मं पहू ! धम्मियसड्ढवंसे, इच्छामि तं तं सययं मुयाऽहं ॥३९।। एवं केसरियासुतित्थपहुणो भावच्चणा मे कया, सिक्खातत्तसुमेहि रायणयरे जाओ भवो सत्थओ । जुत्ते जुम्मनिहाणणंदससिणा(१९९२) संवच्छरे विक्कमे, वेसाहे सियपक्खछट्ठदियहे पुण्णा किई पत्थुया ॥४०॥
(शार्दूल०) सिरि केसरियाथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, विहियं पभणंतु भव्वयणा ! ॥४१॥ (आर्यावृत्तम्) भणणाऽऽयण्णणभावा, गेहे संघस्स संपया वुड्डी । आरुग्गतुट्ठिकित्ती-बुद्धी तह हुज्ज विउलयरा ॥४२॥
॥ श्रीकेसरियादेवस्तोत्रम् ॥ विसुद्धलच्छीपरमप्पमोयं, समत्थवंछाविसयप्पयाणं । पहुं धुलेवाणयरावयंसं, णमामि तं केसरियाजिणेसं ॥१॥ (उपजातिवृत्तम्) सम्मत्तसीला सुविहाणजुत्ता, जं वंदिऊणं णिवतक्कराणं । भयं पणासंति य सावयाणं, णमामि तं केसरियाजिणेसं ।।२।। णिज्जामगो जो भवसायरंमि, भवाडवीमाणवसत्थवाहो । दमी महागोव सुधम्मभासी, णमामि तं केसरियाजिणेसं ॥३॥ दसाणणेणं तियसेसरेहि, चक्कीसरेहिं य महिड्डिएहिं । विग्घप्पणासं परिपूयणिज्जं, णमामि तं केसरियाजिणेसं ॥४॥ पसत्थसद्धा पडिमाण पूया, जं पूइऊणं बहुमाणभव्वा । लहंति आरुग्गमुयग्गमिटुं, णमामि तं केसरियाजिणेसं ॥५॥ पहुत्थवेणं सहला य जीहा, जस्सत्थवा हुज्ज विसिट्ठलद्धी । मूयाइदोसा ण मुहस्स रोगा, णमामि तं केसरियाजिणेसं ॥६।। बहुप्पणटुं मम जस्स संगा, रागोऽवि सो ते स्सरणेण णट्ठो । कम्माण जाया बहुणिज्जराओ, णमामि तं केसरियाजिणेसं ॥७|| मुत्तिप्पयं ते सरणं पवण्णो, साहेमि चारित्तमहं सुसत्थो । अओ ण पत्थं मम किंचि अन्नं, णमामि तं केसरियाजिणेसं ।।८।। उप्पायव्वयधुव्वं, संतं संतेसु होज्ज धम्मतिगं । इय सिक्खा जस्स सुहा, तं केसरियापहुं वंदे ॥९॥