________________
प्राकृतस्तोत्रप्रकाशः
२१९
वियलियविग्घसमूह, पसण्णवयणं विसिट्ठगइवयणं । मुत्तिप्पयपयसेवं, सिरिकेसरियाविहुं वंदे ॥७॥ (आर्यावृत्तम्) जह तुम्हाणं सोक्खं, पियं तहा चेव सव्वजीवाणं । इय सिक्खा जस्स सुहा, तं केसरियापहुं वंदे ॥८॥ हियमियसच्चं वयणं, वत्तव्वं विण्णसव्वजीवेहिं । इय० ॥९॥ चोरिक्कं दुग्गइयं, हेयं हिंसाणिबंधणं सिग्घं । इय० ॥१०॥ सीलं मुत्तिनियाणं, विग्घोवसमं च संजमप्पाणं । साहिज्जकरणदक्खा, सीलेणं वासवा णियमा ॥११॥ दीहाउतेयवंता, दढसंहणणा महाबला पुरिसा । तह सुंदरसंठाणा, हवंति सीलप्पहावेणं ॥१२॥ अच्चब्भुयमाहप्पं, णच्चा सीलस्स रक्खणं कुज्जा । इय० ॥१३।। मुच्छा भवभावेसुं, णो कायव्वा पयंडदुक्खदया । इय० ॥१४|| कायव्वो भव्वणरा !, संतोसो भोगदविणपमुहेसुं । इय० ॥१५॥ कोहो चारित्तरिऊ, करुणाभावायहो सया चज्जो । इय० ॥१६।। कडुफलओ पीइवहो, पुण्णोदयकित्तिसंतिहो कोहो । इय० ॥१७।। माणजओ कायव्वो, मद्दवभावेण भव्वपुरिसेहिं । इय० ॥१८॥ माया तिरिगइयाया, ण विहेया अप्पवंचणा कइया । इय० ॥१९।। समविद्धंसो लोहो, धम्माराहणविमुत्तिविग्घयरो । इय० ॥२०॥ रागो सीलब्भंसो, विणस्सरत्थेसु चेव ण विहेओ । इय० ॥२१॥ भवभमणं दोसेणं, हुज्जा ण गुणोहसंचओ कइया । इय० ॥२२।। घणणेहद्धंसकली-कलिणा सिट्ठा गुणा विलिज्जति । इय० ॥२३।। अब्भक्खाणं हेयं, हिंसादोसाइकारणं दुहयं । इय० ॥२४॥ पेसुण्णं घोरभयं, विदेसविकित्तिपीइपरिदहणं । इय० ॥२५।। इट्रुत्थे रइकरणा, अरइविहाणा अणि?भावेसुं । इय० ॥२६।। हेऊ अरइरुईणं, दीसइ णो किंपि वत्थुतत्तेणं । इय० ॥२७॥ परपरिवाओ हेओ, गुणवीसासत्थकित्तिधम्मलओ । इय० ॥२८॥ मायामोसं सुयणा !, कुव्वंतु ण मुक्खमग्गपलिमंथं । इय० ॥२९।। मिच्छत्तं भवदुहयं, सव्वाणत्थप्पयं सया हेयं । इय० ॥३०॥ पावाणं ठाणाई, इय अट्ठारसविहाइ हेयाइं । इय० ॥३१।। दुरियट्ठाणच्चायं, किच्चा णिव्वाणमग्गओ हुज्जा । इय० ॥३२॥ सम्मत्तं भवभेयं, पसमाइनिमित्तजीवपरिणामो । इय० ॥३३।। मोहनिरोहं नाणं, विरइफलं मुत्तिमग्गदीवणिहं । इय० ॥३४॥ संचियकम्मविरेयं, चारित्तं दंसणावबोहजुयं । इय० ॥३५।। सड्ढावबोहचरणं, सम्मजुयं मीलियं सिवयमग्गो । इय० ॥३६।।