________________
२१८
श्रीविजयपद्मसूरिविरचितः
विणट्ठसत्तुसंगई किलिट्ठसत्तुजावगं, पवित्तसिद्धिमग्गदेसणाविदिण्णणिव्वुई । विभाववण्णवणियं ठियं विसुद्धपव्वए, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥५॥ पणट्ठकम्ममम्मगं सुणिच्छियत्थदेसगं, पवित्ततित्थतित्थतिण्णतारगेसणायगं । चराचरत्तिलोयवासिदव्वभावजाणगं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥६॥ असंखभव्वबोहगं सिणिद्धकम्मसोहगं, अणंतणाणदंसणप्पसत्थसम्मसंगयं । चरित्तदंसणं य जस्स खाइयं सुणिम्मलं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥७॥ चियाउकम्मणासणाऽक्खयट्ठिई सिवालए, अरूवभावपत्तणुच्चणीयभावयं यतं । अणंतदाणलाहभोगवीरिओवभोगयं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥८॥ अहं तुवाण दंसणेण पावणत्तसंसिओ, जिणेस ! पुण्णपुण्णसंचओदया विणिच्छया- | इ लद्धसेवणेण जम्मसत्थयत्तभाविओ, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥९॥ तु पायसेवणा भवे भवे पहोउ मज्झ सा, ण जं विणा कयावि हुज्ज सुद्धसिद्धिसंपया । इयप्पमोयमेउरो खणे खणे सरेमि तं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥१०॥
॥ पसत्थी ॥ एवं सिद्धिगिरिप्पहाणपहुणो थुत्तं पणीयं मए, णिच्चं मंगलसिद्धिलद्धिणिलयाणंदप्पयाणक्खमं । सव्वाणि?णिरोहगं पइदिणं भव्वा ! पढंतु प्पगे, जं कल्लाणपरंपराप्पभणणा सिग्धं तहायण्णणा ॥११॥
(शार्दूलविक्रीडितवृत्तम्) जुत्ते जुम्मणिहाणणंदससिणा(१९९२) संवच्छरे विक्कम, मासे मग्गसिरे तहेव धवले पक्खे दिणे भक्खरे । सेत्तुंजे गुरुणेमिसूरिचरणज्झाणाणुभावा कयं, विण्णत्तीइ धुरंधरस्स गणिणोज्झाएण पोम्मेण य ॥१२॥
॥ अनेकार्थक-श्रीकेसरियाप्र सिरिणेमिपायपउमं, पणमिय सिद्धट्ठजोगविहिदक्खं । पहुकेसरियाथुत्तं, रएमि सिरितित्थभद्दयरं ॥१॥ (आर्यावृत्तम्) अणुवममुहकंति संथुयं वासवेहिं, सयलसुहनियाणं सच्चसंपत्तिगेहं । तिहुयणगयकित्तिं सव्वया पुज्जपायं, पढमनिवइभिक्खं आइमं तित्थणाहं ॥२॥(मालिनीवृत्तम्) पवरपुरिससीहं सव्वलोयप्पईवं, समहिलसियदाणे कप्परुक्खोवमाणं । पवरखवगसेढीपत्तसुद्धस्सरूवं, विमलपरमनाणण्णायलोयस्सहावं ॥३॥ पयडियवरतत्तं सिट्ठलच्छीसमेअं, तिहुयणकयसेवं सिट्ठदेवाहिदेवं । अइसयगणपत्तं जोयखेमप्पवीणं, भवजलनिहिपोयं जच्चसोवण्णकायं ॥४॥ हिअयकमलबोहे भक्खरं सुद्धभासं, विजियदुरियचक्कं जावयं खीणदोसं । पडिहयसमकम्मं मेइणीए पसिद्धं, विहुयमरणजाई लद्धसंसत्थजोगं ।।५।। नयरवरधुलेवामंडणं पुण्णलब्भं, सिवमयलमणंतं संसियं ठाणमिटुं । निविडतिमिरणासं जस्स णामं पसत्थं, उसहपहुमहं तं वीयरायं णमामि ॥६॥