________________
२१७
प्राकृतस्तोत्रप्रकाशः
आणंदे पुरिसुत्तमोदयसुवण्णे तावसे सग्गए, सिट्टे कामुयकामसेयपयए रम्मे सहस्सक्खए । चंगे मुत्तिणिकेयणे पहुपए सुंदेरिमे संठियं, वंदे वीरियवुड्डिसंतपडिमं तित्थंकराईसरं ॥११॥
अट्ठत्तरसयकूडे, पिअंकरे पीइमंडणे मउडं । अभिणंदण सुमइणगे, उसहजिणेसं पणिवयामि ॥१२॥ खिइमंडलमंडणुमा, संभुणगे सव्वकामए जिणयं । मरुदेवाणंदमहं, सहस्सपत्ते पणिवयामि ॥१३॥ पुज्जसिवंयरणाहं, वंदे पायालमूलठियचरणं । तह पुण्णकंदणाहं, पढमपहुं सव्वया वंदे ॥१४॥ अट्ठत्तरसयणामे, णगे ठियं पढमतित्थयरपायं । आसण्णसिद्धिभावा, भव्वा अच्चंति पणमंति ॥१५।। तुज्ज नमो णाह ! नमो, थवणा जाओऽज्ज मे महाणंदो । सरणं तुज्झ पयाणं, भवे भवे होउ इय वंछा ॥१६।। भीमभयण्णियमणुया, जत्ताकरणेण जस्स सुहभावा । इह पावंति पसंति, आरुग्गं परभवे मुत्तिं ॥१७॥ दिव्वक्खिदाणदक्खं, णिज्जामगसेहरं भवद्धिसि ।
औं ही विमलगिरीणं, णमो णमो इय सरंतु णरा ॥१८।। थुत्तमिणं पढणाय-ण्णणायरड्डाण तित्थरसियाणं । वियरइ अप्पियकमला, समत्थविग्घाइ विहडेइ ॥१९॥ तवगणगयणदिवायर-गुरुवरसिरिणेमिसूरिसीसेणं । वायगगणिपोम्मेणं, जइणउरीरायनयरंमि ॥२०॥ सरणंदणिहिंदु(१९९५)समे, गणहरसिरिपुंडरीयमुत्तिदिणे । सिरिविमलायलथुत्तं, विहियं संघस्स पढणटुं ॥२१॥
॥ श्रीआदीश्वर-स्तोत्रम् ॥
[पञ्चचामरवृत्तम्] तिलोयपूयणिज्जपायपोम्मजुम्ममीसरं, मणुस्सचित्तवारियप्पबोहदिव्वभक्खरं । पहावपुण्णमुत्तिलद्धिसिद्धिदाणपच्चलं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥१॥ अणंतभव्वमुत्तिदाणदक्खठाणसंठियं, विभत्तसत्तुसम्मभावभूसियंगमंडियं । णियस्सहावरत्तचत्तपुग्गलाहिणंदियं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥२॥ भवद्धिजाणवत्ततुल्लपुण्णधण्णदंसणं, मणुण्णसभासणं सुदिद्रुितत्तवासियं । पसण्णवत्तपंकयं सुरेसराइसंथुयं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥३॥ अबोहरागदोसबद्धकम्मगंठिभेयगं, परप्पहावसंसियं महेसरं महस्सयं । विसुद्धदंसणाइलद्धसिटुभावसंपयं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥४॥