________________
प्राकृतस्तोत्रप्रकाशः
२२१
सहलं नाणं होज्जा, चारित्ता जं विणा न मुत्तिपयं ॥ इय० ॥१०॥ रुइबोहजुया अमरा, सिद्धा होज्ज जओ चरणवियला ॥ इय० ॥११।। उड्डपया जे मणुया, चरणं गिण्हंति ते नरा धण्णा ॥ इय० ॥१२।। मुत्तिदयं वरचरणं, इय णच्चा णिग्गया महाचक्की । इय० ॥१३।। तब्भवनिच्छियमुत्ती, तस्सेवाए खवंति कम्माई ॥ इय० ॥१४॥ भवगणणण्णाणणरा !, कह न वियारिज्ज हिययमज्झम्मि || इय० ॥१५।।
ते धण्णयरा जेहिं, बालत्ते संजमो मुया गहिओ ॥ इय० ॥१६॥ माणुस्साइगइप्पयारजलओ संसारभीमंबुही, माणुस्सं वरपुण्णपुण्णभविया पावंति तं दुल्लहं । आसण्णंपि लहंति मुत्तिममरा नो तेण जुग्गा नरा, एवं निम्मलदेसणं जिणवइं वंदे धुलेवट्ठियं ॥१७||
(शार्दूलविक्रीडितवृत्तम्) जं लोइज्जइ सुप्पभायसमए मज्झण्हकाले न तं, जं मज्झण्हखणेऽत्थि दीसइ न तं संझाखणेऽणेगहा । संझटुं न निसाखणे इय जगेऽणिच्चत्तमेयं सया, एवं० ॥१८॥ संगा दुट्ठजणाण होज्ज कुमई दुट्ठा पवित्ती तओ, जीवो दुक्खसयाण भायणमओ तम्हा न कज्जं तहा । दिटुंतं सुयसागरे विणिहियं चूयस्स निंबस्स य, एवं० ॥१९॥ सव्वे धम्मफलाहिलासनिउणा नो चेव धम्मुज्जमा, सव्वे पावफलाहिलासविरया णो पावचायायरा । किच्चा दीहवियारमेवमणुचिट्ठिज्जा सुधम्मं सया, एवं० ॥२०॥ सच्चं भव्वसुहंकरं पवयणं निग्गंथनेयाउयं, सुद्धाणुत्तरसिद्धिमुत्तिपहणिव्वाणद्धमिट्ठप्पयं । जुत्तं केवलियं पमाणपडिपुण्णं सुप्पइट्ठागयं, एवं० ॥२१।। धम्म मण्णह भासियं जिणवरेहिं सव्वदुक्खावहं, जम्हाऽणुत्तरसुक्खदाणकुसलो सो णो पयत्थेऽवरे । जा सत्ती सुरपायवस्स न य सा निंबस्स लोइज्जए, एवं० ॥२२॥ चक्कित्तं न जिणुत्तधम्मवियलं सिटुं महादुक्खयं, भिक्खुत्तं च जिणेसधम्मकलियं चंगं सुरत्ताइयं । दिटुंता य सुहूमसंपइनिवाईणं पसिद्धा सुए, एवं० ॥२३॥ भिक्खुत्तं भवियाण होज्ज नियमा पज्जंतकम्मोदया, तं कम्मट्ठगसंगयं सयलकम्मंसावहो सो सया । णच्चित्थं जिणधम्मसाहणपरा होज्जा जओ णिव्वुई, एवं० ॥२४।।
पडिबोहियभव्वोहे, कयजोगनिरोहपयसेलेसी । पोसे किण्हे पक्खे, पत्तसिवं तेरसीदियहे ॥२५॥ (आर्यावृत्तम्) सिरिकेसरियानाहं, भव्वा जे हिययथिज्जभावेणं ।
पूअंते समरंते, ते पावंते गुणसमिद्धी ॥२६।। एवं केसरियासुतित्थपहुणो रइयं विसुद्धट्ठगं, सच्चाणंदयरं सया चउविहे संघेणघे सग्गुणे । भव्वा ! तं सययं पढंतु विहिणा सव्वोवसग्गावहं, जम्हा तित्थयरत्तभावकलियं होज्जा सुहं सासयं ॥२७||
(शार्दूलविक्रीडितवृत्तम्) भाए णेत्तणिहाणगुत्तिससिहि संवच्छरे विक्कमे, माहे उज्जलपक्खसिट्टणवमी रित्ता तिहीए मुया । सेत्तुंजे गुरुणेमिसूरिचरणज्झाणाणुभावा कयं, एयं वायगपोम्मणामगणिणा थुत्तं सुसीलग्गहा ॥२८॥