________________
२२२
श्रीविजयपद्मसूरिविरचितः ॥ तारङ्गतीर्थाधीश-श्रीअजितनाथस्तोत्रम् ॥ वंदित्तुं वरतित्थं, पयपोम्मं पुज्जणेमिसूरीणं ।
सिरिअजियणाहथुत्तं, रएमि भवभावणुच्छेयं ॥१।। (आर्यावृत्तम्) झाणा जस्स विसिट्ठसुक्खनिलयं पावंति भव्वा नरा, सब्भव्वत्तविवागहेउ णमणं पूया महाणंदया । सब्भावुब्भवकारणं य सरणं चित्तत्थिरत्तप्पयं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥२॥ (शार्दूल०) दिक्खा छट्ठतवेण जेण गहिया सालक्खरुक्खस्सहे, नट्ठट्ठादसदोसमिट्ठकमलासंदाणकप्पडुमं । लोयालोयपरूवगं णियगुणारामे रयं सिद्धियं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥३॥ देविंदामरवंतराइमहियं सद्धम्मबीयंबुयं, कारुण्णंबुहिपुज्जपायकमलं तिण्णं भवा तारयं । संसारद्धिणिमज्जणद्दियनराणं सिट्ठिणिज्जामयं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥४॥ मिच्छत्तायलवज्जकंतवयणं विस्संबुए सूरियं, दिव्वाणंतगुणोहसंगइगयं सोहग्गलच्छीमयं । जोगक्खेमविहाणदक्खमउडं साहावियाणंदयं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥५॥ भावुल्लासणिबंधणं जियरिउं झाणंतरीए खणे, संपत्तामलकेवलं कुवलयप्पोल्लासभाणुप्पहं । तेलुक्कस्सियवंदणिज्जवयणं णिच्चं विसालासयं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥६॥ सम्मेयक्खणगे प्पहाणणसणेणं मासिएणं मुया, काउस्सग्गवरासणे मुणिसहस्सेणं सिए पक्खए । जो चित्तस्स य पंचमीइ परमज्झाणेण सिद्धिं गओ, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥७|| देहो जस्स सुवण्णवण्णसरिसो वाणी विसालासया, माया वण्णविसिट्ठभावविजिया धन्ना गणो माणवो । अच्चंतत्थिरसत्थमोयललियं पज्जत्तसंपुण्णयं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥८॥ धण्णो भव्वकुमारपालणिवई सो जेण भत्तेण य, पासाओ तुह हेमचंदवयणा णिम्माविओ सुन्दरो । भत्ती णिव्वुइसाहणेसु परमा दिव्वक्खिया सत्तिई, णच्चेवं तुम पायजुम्मसरणं णिच्चं पवज्जामि हं ॥९॥ जिल्लज्जेण विडंबिओ भववणे मोहेण हं णाह ! मे, विण्णाओ ण तुमं मए जिणवई तस्सेव वित्तासणा । णो अज्जप्पभिई भिई तुव सुहादिट्ठीइ तस्संसओ, अप्पा मे प्पसमो थिरो णियरई जाओ महाणंदिओ ॥१०॥ तुं बुद्धो य महेसरो गुणणिही देवाहिदेवो वि तं, भंते ! सव्वकयत्थयं वि पगओ पुण्णो सरण्णो तुमं । विण्हू केवलणाणभाववयणा तं संकरो वत्थुओ, दासो हं गुणलेसभावरहिओ संतारणिज्जो तुमे ॥११॥
जुम्मणिहाणणिहिंदु-प्पमिए(१९९२) वरिसे य जिट्ठसियपक्खे । पढमे दियहे धण्णे, पुण्णे सिरिरायणयरंमि ॥१२।। (आर्यावृत्तम्) तारंगेसरथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, विहियं प्पभणंतु भव्वयणा ! ॥१३।। रयणमिमं विण्णत्तो, अकरिस्सं हं सुसीलसिसुमुणिणा । पढणाऽऽयण्णणसीलो, सिरिसंघो लहउ कल्लाणं ॥१४||