________________
प्रकीर्णरचनासन्दोहः
३२५
दुरियगणायलवज्ज, वज्जंहरतित्थनाहमिट्टदयं । पणमंता भव्वणरा, पाविते सुग्गइं नियमा ॥३०॥ नलिणावईसुविजए, एवमजोज्झाइ वम्मियणिवस्स । पउमावईइपुत्तं, समयं लीलावईणाहं ॥३१॥ चंदाणणमुसहंकं, सुक्कज्झाणग्गिदड्ढकम्मतणं । जे पणमिते णिच्चं, लहंति ते मुत्तिपयसुक्खं ॥३२॥ वरपुक्खलावईए, सुहविजए पुव्वपुक्खरद्धस्स । पुंडरगिणीउरीए, णिवदेवाणंदवरजणयं ॥३३॥ सिट्ठसुगंधाणाहं, कमलज्झयरेणुयासुयं पसमं । आसण्णसिद्धिभव्वा, लहंति संति पणमिऊणं ॥३४।। वप्पे वरविजयाए, गुणिवज्जमहाबलस्स महिमाए । कमलंकं वरतणयं, सुगंधसेणापरमकंतं ॥३५।। जगणंदणवरणेत्तं, विसालभालं पसण्णमुहकमलं । नियगुणरमणं [थुणमि], भुयंगसामि च तित्थयरं ॥३६॥ पुक्खरवरदीवड्ढे, पुव्वे वच्छे उरीसुसीमाए । गयसेणकुलपईवं, जसुज्जलातणयमिट्ठदयं ॥३७।। भद्दावईइ णाहं, चंदज्झयमीसरक्खतित्थयरं । पणमंताणं नियमा, होज्जा सव्वट्ठसिद्धीओ ॥३८।। णलिणावईसुविजए, एवमजोज्झाइ वीरभद्दस्स । सेणावईइ पुत्तं, रविज्झयं मोहिणीणाहं ॥३९॥ पुक्खरवरदीवड्ढे, पुव्वे सिरिविहरमाणतित्थयरं । पडिबोहंतं भव्वे, विणया णेमिप्पहं वंदे ॥४०॥ सिढे महाविदेहे, पच्छिमपुक्खरवरद्धसंबद्धे । वरपुक्खलावईए, पुंडरगिरिणामणयरीए ॥४१॥ भूमीपालस्स रमा, भाणुमई तीई वीरसेणसुयं । उसहकं णममि पहुं, णाहं तह रायसेणाए ॥४२।। वप्पे वरविजयाए, उमंगयं देवसेणकुलदीवं । गयलंछणतित्थयरं, णाहं वरसूरिकंताए ॥४३॥ सयलिच्छियप्पयाणे, कप्पयरुं मोहतिमिरभाणुनिहं । णममि महाभद्द पहुं, णिच्चं पुण्णेण हरिसेणं ॥४४॥ वरवच्छसुसीमाए, संवरभूइप्पहाणकुलदीवं । गंगावईइ पुत्तं, नाहं पउमावईइ पहुं ॥४५।। चंदकं देवजसा-तित्थयरं सत्थसत्थवरवयणं । पथुणंताणं सिग्छ, हवंति विविहाउ लद्धीओ ॥४६।।