________________
३२६
प्रकीर्णरचनासन्दोहः
नलिणावईसुविजए, एवमजोज्झाइरायपालस्स । कणयावईइ पुत्तं, नाहं वररयणमालाए ॥४७॥ संखंकाऽजियवीरिय-तित्थयरं सिट्ठलक्खणड्ढपयं । णासियघाइचउक्कं, देसकयत्थं पणिवयामि ॥४८॥ तणुवण्णमाणवित्तं, आउकुमारत्तरज्जवरिसाई । संजमगुणपज्जाओ, मुणिकेवलिसमणपरिमाणं ॥४९।। अट्ठण्हं दाराणं, वित्तं सीमंधरस्स कहियं जं । तं सव्वेसिं णेयं, भेओ अट्ठण्हमाईए ॥५०॥ चउरो जंबूदीवे, तित्थयरा अट्ठ धायईखंडे । पुक्खरवरदीवड्डे, इय होज्जा वीसतित्थयरा ॥५१॥ इत्तो चउसयगुणियं, नराइभावाण तत्थ परिमाणं । कालस्स हाणिवुड्ढी, जहेह न तहा विदेहम्मि ॥५२॥ तम्हाऽवट्ठियकालो, विदेहवासम्मि सव्वया भणिओ । तत्थ विहरमाणजिणे, थुणामि सच्चप्पमोएणं ॥५३।। चउतीसइसयललिए, पणतीसवयणगुणोहलंकरिए । भावदयंबुनिहाणे, वंदे सीमंधराइ पहू ॥५४॥ जो पढइ थुत्तमेयं, निसुणइ भावेइ पुण्णरंगेणं । असुहाणं कम्माणं, सो कुणए णिज्जरा विउला ॥५५।। कार्यकनिहिंदुमिए(१९९६), वरिसे सोहग्गपंचमीदियहे । सिरिजिणसासणरसिए, जइणउरीरायणयरम्म ॥५६।। सिरिविहरमाणयुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पोम्मेणाऽऽयरिएणं, लच्छीप्पहसीसपढणटुं ॥५७।। रइयं समयं कुज्जा, संघगिहे रिद्धिवुड्डिकल्लाणं । पढणाऽऽयण्णणसीला, भव्वा पावितु सिद्धिसुहं ॥५८॥
(जैन-सत्यप्रकाशः - वर्ष ५, अङ्क ८)