________________
प्रकीर्णरचनासन्दोहः
३२७
॥ २. श्रीविघ्नहरस्तोत्रम् ॥
- श्रीविजयपद्मसूरिः वंदिय वीरजिणिदं, गुरुवरसिरिणेमिसूरिचरणकयं । सिरिविग्घहरत्युत्तं, प्पणेमि पुज्जप्पसायाओ ॥१॥ तिहुयणविक्खायमहं, अचिंतमाहप्पमणहसिद्धियरं । सिरिसिद्धचक्कमणिसं, थुगुंतु भव्वा ! अविग्घटुं ।।२।। सिरिसिद्धचक्क ! भंते !, तुह निच्चलबुद्धिविहियसरणस्स । महकल्लाणं होही, नियमा बहुमाणकलियस्स ॥३॥ तं विण्णवेमि हरिसा, भवे भवे साहणा मिलउ तुझं । अनियाणा विहिजोगा, निहिलिट्ठपयाणकप्पयरू ॥४॥ सिरिथंभणपास ! सया, तुह नाम रागविग्घनासयरं । संपत्तिकरी पूया, समाहिबोहिप्पयं सरणं ॥५॥ निम्मलचारित्तयरं, तुह वयणंभोयदंसणं हिअयं । पणिवाओ दुक्खहरो, थवणं घणकम्मणिज्जरणं ॥६॥ तेसिं जम्मं सहलं, अच्चंति पमोयपुण्णचित्ता जे । सुमरंति पलोएंति, त्थुणंति वंदंति पइदियहं ।।७।। पवरधुलेवानयरे, विहियनिवासं पणट्ठभवपासं । नासियकम्मविलासं, नाभिसुयं पुअणिज्जपयं ॥८॥ भवजलहिजाणवत्तं, महप्पहावण्णियं पसण्णमुहं । भविरक्खमहागोवं, सुभावणालद्धमुत्तिपयं ॥९॥ सुमरंताण जणाणं, पूअंताणं थवं कुणंताणं । पासंताणमणुदिणं, मंगलमाला हविज्ज परा ॥१०॥ विग्घाइमसुहकम्मो-दएण तब्बंधओ मलिणभावी । तव्विलओ जिणथवणा-सुहभावविसिट्ठसामत्था ॥११॥ चिंतामणिदिटुंता, समिट्ठसंपायणं सभावाओ । जिणसासणम्मि भावो, पहाणभावेण निद्दिट्रो ॥१२॥