________________
३२८
प्रकीर्णरचनासन्दोहः सिरिसिद्धचक्कथंभण-केसरियातित्थनाहतितयमिणं । विग्घहरं सिद्धियरं, हरेउ विग्घाइ सव्वेसिं ॥१३।। सुणइ पढेइ सया जे, सुई तिहा भव्व विग्घहरथुत्तं । अंसाओऽवि न विग्घं, तेसिं कल्लाणसंपत्ती ॥१४॥ नहसुण्णजुगक्खिमिए(२०००), वरिसे सिरिनेमिनाहजम्मदिणे । सिरिसूरिमंतसरणं, किच्चा सव्वोवसग्गहरं ॥१५॥ पवरम्मि थंभतित्थे, अहुणा खंभायनामसुपसिद्धे । भव्वजिणालयकलिए, पवरायरियाइजम्मथले ॥१६।। तवगच्छंबरदिणयर-जुगवरसिरिनेमिसूरिसीसेणं । पउमेणाऽऽयरिएणं, सुहयं सिरिविग्घहरथुत्तं ॥१७।। चउविहसंघहियत्थं, रइयं लच्छीप्पहस्स पढणटुं । भव्वा ! पढिय पमोया, लहह परमनिव्वुइसुहाई ॥१८।।
(जैन-सत्यप्रकाश: - वर्ष ११, अङ्क १०-११)
80+