________________
प्रकीर्णरचनासन्दोहः
३२९
॥ ३. श्रीकेसरियाप्रभु-द्वात्रिंशिका ॥
- श्रीविजयपद्मसूरिः
वंदित्तु नेमिनाहं, सीलहरं नेमिसूरिपयपउमं । सिरिकेसरियापहुणो, रएमि दार्तिसियं समयं ॥१॥ अण्णाणकट्ठजलणं, मोहघणानिलमुहंबुयालोयं । कारुण्णवाहिजलहि, भवनिण्णासं पणट्ठमलं ॥२॥ अरिहंतं भगवंतं, तित्थयरं पुरिससीहमिज्जपयं । पवरसयंसंबुद्धं, सइ केसरियापहुं वंदे ॥३॥ आइगरं गयरोसं, पुरिसुत्तमपुरिसपुंडरीयवरं । पुरिसवरगंधहत्थि, सिरिकेसरियापहुं वंदे ॥४॥ लोगुत्तमलोगहियं, लोगपईवं च लोगवरनाहं । लोगुज्जोअगरं तं, सिरिकेसरियापहुं वंदे ॥५॥ अभयदयं नयणदयं, मग्गदयं सरणदायगं वीरं । बोहिदयं धम्मदयं, सिरिकेसरियापहुं वंदे ॥६॥ जिणधम्मनायगवरं, जगनाहं धम्मदेसयं धीरं । परधम्मचक्कवट्टि, सिरिकेसरियापहुं वंदे ॥७॥ जगचिंतामणिदेवं, जगरक्खगधम्मसारहिं पुज्जं । विस्सुद्धारणसील, सिरिकेसरियापहुं वंदे ॥८॥ आवयतारगबुद्धं, अक्खलियपबोहदंसणं तिण्णं । बोहगमोयगमुत्तं, सिरिकेसरियापहुं वंदे ॥९॥ सव्वण्णुसव्वदरिसिं, विणट्ठकवडं विहूयघाइरयं । अइसयसंदोहजुयं, सिरिकेसरियापहुं वंदे ॥१०॥ सरमि पसण्णमुहकयं, सग्गपवग्गप्पयाणदक्खपयं । तं भव्वपूअणिज्जं, तिव्वजरप्पमुहरोगहरं ॥११॥ सिरिकेसरियानाहे, हियअम्मि ठिए विणस्सए विग्धं । पसरइ परमा संती, वड्ढइ सुहभावणा सुहया ॥१२।।