________________
३३०
प्रकीर्णरचनासन्दोहः
जं दळूणं भव्वा, कसाइया परिचअंति य कसाए । भवरागी भवरागं, दोसी दोसं विसेसाओ ॥१३।। मूढा विमूढभावं, किलिट्ठभावं गया किलेसं च । भयविहुरा भयविसरं, सोगं सोगंगया मणुया ॥१४॥ पवरधुलेवानयरे, ठियबिंबं दिव्वकंतिनियरघरं । नासियकम्मविलासं, नाभिसुयं पुज्जपयकमलं ॥१५॥ भववारिहिनिज्जामग-भवाडवीसत्थबाहसंकासं । वंदेमि महागोवं, सुभावणालद्धसिद्धिसुहं ॥१६।। आणासरणाऽणेगे, तुह सिद्धि संगया य गच्छन्ति । गमिहिंति तओ तं मे, भवे भवे नाह ! होउ महं ॥१७॥ मुहदंसणप्पहावा, तुह नाह ! मलक्खओ सुकयवुड्ढी । होज्ज त्ति पइभवं तं, कंखेमि सया पमोयाओ ॥१८।। सुमरंताण जणाणं, पूअंताणं थवं कुणंताणं । पासंतामणुदिनं, मंगलमाला परा होज्जा ॥१९।। चितियचिंतामणिणो, जिणवइणो नाभिरायतणयस्स । पयपउमपूयणखणो, भवे भवे मिलउ मह नियमा ॥२०॥ तुज्झ नमो नाह! नमो, कयजगजीवप्पमोय ! भयहरण ! । वरमुक्खमग्गदेसग !, विइयासेसत्थपरमत्थ ! ॥२१॥ तिहयणजणपरमेसर ! अण्णाणतिमिरपणासतरणिकर ! । रइसंतावनिसायर !, विलीणभव ! ते नमो नाह ! ॥२२।। तुह पायदंसणेणं, भवनिण्णासऽज्ज नाह ! भवय म्हे । करुणासायर ! विहिया, पक्खालियपावपंकभरा ॥२३॥ अज्ज म्हि य ननु जाओ, अज्जेव पइट्ठिओ महारज्जे । पडुसवणोऽविऽज्जऽम्हि य, पासेमिऽज्जेव नयणेहिं ॥२४॥ अज्जाहिलसंतावा-हाजिण्णविरेयणं च संजायं । सब्भग्गसूयगं तुह, मण्णे सुहदसणं समयं ॥२५।। नट्ठभवोह ! नमो ते, भवाडवीसत्थवाह ! तुज्झ नमो । जगनित्थारग ! भयहर !, नमोऽत्थु पुण्णाहिहाण ! नमो ॥२६॥ भत्तीए भत्तजणो, पासइ सक्खं जिणेस ! तं सुद्धं । जम्मजरापरिहीणं, निव्वाणपएसकयवासं ॥२७|| केसरियापयसरणं, करेइ बहुमाणभत्तिकलिओ जो । सो पावइ कल्लाणं, सव्वत्थऽवि सव्वओ विजयं ॥२८।। केसरियापयझाणं, मिलउ महं कप्पपायवब्भहियं । विहिओवसग्गविलयं, भवे भवे मुत्तिसुक्खदयं ॥२९।।