________________
३२४
प्रकीर्णरचनासन्दोहः
वरवच्छसुसीमाए, जंबुद्दीवे महाविदेहम्मि । सुग्गीवराय-विजया-तणयं बाहुप्पहुं वंदे ॥१३।। मियलंछणलच्छीयं, सीलालंकारमोहिणीणाहं । तित्थेसरसिरिबाहुं, परमुल्लासा पणिवयामो ॥१४|| जंबुद्दीवविदेहे, विजयनलीणावईअजोज्झाए । णिसह-भुणंदातणयं, कइलंछणं किंपुरीसेसं ॥१५।। लोगुत्तमस्सरूवं, झाणाईयं सजोगिगुणठाणे । पडिबोहियभव्वगणं, सुबाहुतित्थेसरं वंदे ॥१६।। सुहपुक्खलावईए, विजए वरपुव्वधायईखंडे । पुंडरगिणिणयरीए, तणयं सिरिदेवसेणाए ॥१७॥ णिवदेवसेणपुत्तं, जयसेणाहिययवल्लहं धीरं । रविलंछणं सुजायं, णिच्चं पणमामि तित्थयरं ॥१८॥ णवमीविजए वप्पे, विजयाणयरीइ मंगलाजणणि । जिणयसयंपहणाहं, णिवकित्तिगयप्पयं सरमो ॥१९॥ ससहरलंछणसोहं, पियसेणावल्लहं विगयरायं । छटुं नममि जिणेसं, पुव्वगए धायईखंडे ॥२०॥ वच्छे विजए पुव्वे, उरीसुसीमाइ धायईखंडे । कित्तिहरस्स रमाए, वरतणयं वीरसेणाए ॥२१॥ सीहज्झयतित्थयरं, जयावईवल्लहं विमलनाणं । उसहाणणमरिहंतं, वंदे बहुमाणविणएहिं ॥२२।। नलिणावईसुविजए, एवमजोज्झाइ जणयमेहरहं । वरमंगलावईए, तणयं गयलंछणं जिणयं ॥२३।। विजयावईरमेसं, अणंतवीरियजिणेसरं सययं । थुइगोयरं कुणामो, पच्चूसे परमरंगेणं ॥२४॥ वरपुक्खलावईए, विजए पच्छिमयधायईखंडे । पुंडरगिणिणयरीए, तणयं सिरिविजय-विजयाणं ॥२५।। चंदंकणंदसेणा-णाहं भवसायरे महापोयं । सत्तियसासयमोयं, वंदे सूरप्पहं सययं ॥२६।। नवमीविजए वप्पे, विजयाणयरीइ जणयसिरिणागं । भद्दातणयं विमला-णाहं रविलंछणं जिणयं ॥२७॥ संणासियभावारिं, थुणमि विसालप्पहुं परमचरणं । वरलेसासंपण्णं, भवाडवीसत्थवाहनिहं ॥२८।। वरवच्छसुसीमाए, पउमरह-सरस्सईविसिट्ठसुयं । विजयादेवीणाहं, संखंकं पूयणिज्जपयं ॥२९।।