________________
३२३
प्रकीर्णरचनासन्दोहः
॥ १. श्रीविहरमाणतीर्थपतिस्तोत्रम् ॥
- श्रीविजयपद्मसूरिः
पणमिय थंभणपासं, कामदयं णेमिसूरिपयकमलं । सिरिविहरमाणथुत्तं, रएमि जिणतित्थकल्लाणं ॥१॥ सारयससहरकित्ती, विहरंते वरमहाविदेहम्मि । तित्थवई गुणवंते, वंदे विणएणमुल्लासा ॥२॥ सिरिसीमंधरसामी, जंबुद्दीवे महाविदेहम्मि । वरपुक्खलावईए, पुंडरगिणिणामणयरीए ॥३॥ सिज्जंस-सच्चईए, कंचणतणुवसहलंछणा तणया । कुंथुजिणारपहूणं, अंतरसमयम्मि संजाया ॥४॥ पणसयसरुच्चदेहा, वरलक्खणरुप्पिणीविहियलग्गा । तह वीसलक्खपुव्व-प्पमाणसमया कुमारत्ते ।।५।। तेसट्ठिलक्खपुव्व-प्पमाणरज्जाहिवत्तसिरिसमया । मुणिसुव्वयप्पहूणं, णमिप्पहूणंतरम्मि तहा ॥६॥ गहियविमलचरित्ता, चउनाणी सिट्ठखवगसेढीए । णासियघाइचउक्का, साहियसव्वण्णुसब्भावा ॥७॥ दसलक्खकेवलिमुणी, सयकोडी समणसमण(णि)परिवारा । पडिबोहंते भब्वे, जीवणपज्जंतसमयम्मि ।।८।। किच्चा जोगनिरोह, खविऊणमघाइसेसकम्माई । एगंतियमच्चंतिय, मुत्तिसुहं भाविसमयम्मि ॥९॥ पाविस्संति एह जे, सत्तममट्ठमजिणंतरे समए । ते सीमंधरदेवा, संतिदया होंतु भव्वाण ॥१०॥ वप्पे वरविजयाए, जंबुद्दीवे महाविदेहम्मि । सुदढ-सुयारातणए, जुगमंधरतित्थए वंदे ॥११।। पियमंगलारमाए, णाहं गयलंछणं जिणेसाणं । जुगमंधरतित्थवई, सरेमि मणथिज्जभावाओ ॥१२॥