________________
नूतनस्तोत्रसङ्ग्रहः
८७
नम्रीभूतेन्द्रपङ्क्तिस्त्रिभुवनवलये यस्य वाणी प्रमाणं, कान्तानां हावभावैर्मुनिधृतिहरणैर्लोभितो नैव लुब्धः । निष्पङ्काम्भोरुहास्यं शमसलिलनिधि शुद्धसम्बोधिहेतुं, तं श्रीश्यामाङ्गजातं जितसकलभयं नौमि नित्यं कृतार्थम् ।।२।। यस्मिन् देशेऽमरा? विहरति भगवांस्तत्र दुभिक्षहानिः, सिंहव्याघ्रादिसत्त्वा गतजनिरिपुता मित्रभावं प्रयान्ति । चित्तेनैकेन यस्य श्रवणपुटयुगैर्देशनां स्वादयन्ति, श्यामादेव्याः स पुत्रोऽस्खलितनयवचाः श्रेयसे नोऽस्तु नित्यम् ॥३॥ सिद्धं बुद्धं जिनेन्द्र निखिलगुणगृहं सर्वथोपाधिशून्यं, विध्वस्तानङ्गदर्पं सकलनयनिधि मद्रपाथोधिमाप्तम् । शान्तं वीताभिलाषं शुचितरचरितं निर्जरस्वामिपूज्यं, क्षीणाऽन्तःशत्रुवृन्दं विमलपतिमहं भावतो नौमि नित्यम् ॥४॥ नेता निर्वाणमार्ग निखिलमतिमतां जैनमार्गानुगाना-मिष्टार्थप्राप्तये स्ताद् विमलजिनवरो पुण्यभाजां जनानाम् । सूते शान्ति बुधानां सुरपतिनमिता सर्वदा यस्य सूक्ति-रिष्टार्थोत्सर्जनेऽयं सुरवरशिखरी विश्वकीर्णप्रतापः ॥५॥
(१४) ॥ वसन्ततिलकावृत्तेन श्रीअनन्तनाथस्तुतिः ॥ संसारसंसृतिभिदं निखिलाप्तमुख्यं, सद्भक्तवाञ्छितविधानसुरद्रुकल्पम् । भावारिकुञ्जरविनाशनकेसरीशं, प्रोत्तानपापपटलीपरितापहारम् ॥१॥ निर्नाथनाथमजितं परिवादिवृन्दै-देवेन्द्रवन्धमनवद्यमवद्यभेदम् । विध्वस्तमोहमपराभवनीयतीर्थं, सद्भावतो जिनपति प्रणमाम्यनन्तम् ॥२॥ युग्मम् ॥ दुर्वासनाजनितजन्मजराविपत्ति-मज्जज्जगज्जनसमुद्धरणैकदक्षम् । संसारनीरनिधितारणयानपात्रं, शश्वत् स्तवीमि भगवन्तमनन्तमाप्तम् ॥३॥ यस्मै नतिं विदधते खलु शुद्धभावा, भव्या मुदा परममोक्षपदाभिलाषाः । निःसङ्गसिद्धिसरणिप्रतिपत्तिहेतुः, श्रीमाननन्तभगवान् स तनोतु शर्म ॥४|| नेता सतां शुभविधौ भुवनाब्जसूर्यो, मित्रारिसङ्गरहितः शिवमार्गदेष्टा । सूते स्म यं जिनवरं सुयशाः सवित्री, रिष्टं ददातु जगदेकमहाप्रतापः ।।५।।
(१५) ॥ इन्द्रवज्रावृत्तेन श्रीधर्मनाथस्तुतिः ॥ स्वर्गोत्रधीरो गतदोषदृष्टि-दम्भोलिचिह्नाङ्कितपादयुग्मः । प्रक्षीणकामः कृतकर्मशान्तिः, श्रीधर्मनाथो भविनां श्रिये स्तात् ॥१॥ श्रीभानुभूमीन्द्रकुलप्रदीपं, स्याद्वादराजप्रसवाब्धिकल्पम् । छत्रत्रयं यस्य विभाति मौलौ, तं नौमि भक्त्या जिनधर्मनाथम् ॥२॥ सज्ज्ञानसिन्धुं गतसर्वदोषं, सुत्रामचूलार्चितपादपद्मम् । सूक्तिच्छटानिर्जितवादिवृन्द, श्रीधर्मनाथं सततं भजामि ॥३।। सिद्धं निराकारममानमायं, स्याद्वादमुद्रापरिराजमानम् । कन्दर्पदोद्भिदमर्तिशून्यं, नमामि नित्यं जिनधर्मनाथम् ॥४॥ नेपोद्भवास्योऽङ्गजगर्वनाशो, मित्रप्रतापः प्रथितः पृथिव्याम् । सूरीशवन्यो जिनधर्मनाथो-ऽरिष्टप्रणाशो भवतात् स सिद्ध्यै ।।५।।