________________
पं. श्रीप्रतापविजयविरचितः
(१६) ॥ वसन्ततिलकावृत्तेन श्रीशान्तिनाथस्तुतिः ॥ भक्त्याऽवनम्रसुरमौलिकिरीटकोटी-स्थोद्दामरत्नमणिमौक्तिकरञ्जितांहेः । सारङ्गलाञ्छनलसच्चरणाम्बुजस्य, संस्तौम्यहं सदुपदेशवचांसि शान्तेः ॥१॥ सिद्धः प्रमादरहितो गतमानहस्ती, यद्दर्शनेन दुरितं विगमं प्रयाति । प्रोत्तानकामविजयी भवतापतोयं, भूयात् स शान्तिभगवान् मम मोक्षसिद्ध्यै ॥२॥ संसारसिन्धुपतदुद्धृतियानपात्रा-ऽमत्र्येशवन्ध ! करुणाकर ! वीतराग ! । श्रीशान्तिनाथ ! शरणेतकृपादृष्टे !, रत्नत्रयं वितर मोक्षपथप्रदीपम् ॥३।। श्रीशान्तिनाथ ! भगवन् ! शमथाम्बुराशे !, संसारभीषणमहाम्बुधिमुत्तितीर्षों । भक्त्या नते मयि दयां हृदये विधाय, त्रायस्व मां जिनपते ! भववारिनाथात् ॥४॥ नेत्राभिभूतकमलः सकलाघशून्यो, मित्रीभवन् निखिलजन्तुषु शान्तिनाथः । सूरीशनिर्जरनरेन्द्रनतांहियुग्मो, रिष्टप्रदो भवतु नोऽस्खलितप्रतापः ॥५॥
(१७)
॥ इन्द्रवज्रावृत्तेन श्रीकुन्थुनाथस्तुतिः ॥ सम्मेतशैले समभूद्धि यस्य, कल्याणकं पञ्चममद्वितीयम् । यो वै जिगायाऽखिलमोहसेनं, श्रीकुन्थुनाथो भुवने स जीयात् ॥१॥ संसारदावोप्तकुकर्मदूर्वा-संघातप्रोच्छेदनदीप्रदात्रम् । वीतस्पृहं भेदकमापदानां, संस्तौमि नित्यं जिनकुन्थुनाथम् ॥२॥ यो योगिलोकेन निषेव्यमाणो, भव्यौघशासो भुवनाधिनाथः । सन्तापनाशो गतदूषणस्तं, श्रीकुन्थुनाथं प्रणमामि भक्त्या ॥३॥ सज्ज्ञानलक्ष्मीपरिराजमानो, यस्याऽस्ति तीर्थं शिवमार्गदर्शि । सच्छागलक्ष्माङ्कितपादयुग्मो, वन्द्यो न केषां जिनकुन्थुनाथः ॥४॥ नेत्राभिभूताम्बुरुहो जिनः स्ता-न्मिथ्यात्वजम्बालविशोधनाम्भः । सूक्त्या पराभूतसुपर्वसूरि-रिष्टार्थदः ख्यातमहीप्रतापः ।।५।।
(१८) ॥ मन्दाक्रान्तावृत्तेन श्रीअरनाथस्तुतिः ॥ ज्योतीरूपं कलुषतिमिरस्तोमविध्वंसहसं, विश्वोद्धारं महिमभवनं भव्यकल्याणहेतुम् । क्षान्त्यावासं सकलविबुधश्रेणिसंसेव्यमानं, शुक्लध्यानानुपमशिखिना दग्धदुष्कर्मदर्भम् ॥१॥ सर्वस्मै यो हितयति सदा शुद्धधर्मोपदेशै-ानासक्तं प्रशमजलधिं दुर्लभं पाप्मभाजाम् । कल्याणौको भवजलनिधेस्तारणे यानपात्रं, विश्वश्रेयं परमपददं चिद्रमागाधसिन्धुम् ॥२॥ सद्भक्तेभ्योऽभिमतफलदं राजमानं त्रिरत्नैः, शान्ताक्षौघं प्रकृतिसुभगं शुद्धसम्यक्त्वहेतुम् । स्वीयस्थाम्ना जितरिपुगणं शान्तदुष्पापचक्रं, पापाद्रीणां झटिति दलने दीप्रदम्भोलिकल्पम् ॥३॥