________________
नूतनस्तोत्रसङ्ग्रहः
तीर्थाधीशं विजितमदनं वाञ्छिताथैकहेतुं, मान्यादेशं त्रिदशमहितं शान्तमुद्राभिरामम् । मोहास्पृष्टं शुभगुणनिधि नष्टभावारिवारं, नष्टानिष्टं तमरममलं भावतोऽहं नमामि ॥४॥
चतुभिः कलापकम् ॥ नेत्रानन्दो विगतकलहः क्रोधमानादिशून्यो, मिथ्यावादक्षपणकुशलः सर्वभावावभासी । सूरिस्तोमैर्विहितनमनः पञ्चमस्थानवासो, रिष्टावासो वितरतु शिवं सत्प्रतापोऽरनाथः ॥५॥
(१९) ॥ अनुष्टुब्वृत्तेन श्रीमल्लिनाथस्तुतिः ॥ भव्याब्जबोधनादित्यं, वीतरागमनीश्वरम् । परभीरहितं देवं, स्वर्णशैलमिव स्थिरम् ॥१॥ निवासं सर्वलब्धीनां, सर्वावद्यविवर्जितम् । सदानन्दमयं सिद्धं, शान्तं कल्मषनाशिनम् ॥२॥ शक्रपूज्यं कृपाम्भोधि, सर्ववेदं गिरांगुरुम् । गुणागारं महोधाम, मल्लीशं प्रणिदध्महे ॥३॥ त्रिभिः कुलकम् ।। सर्वकर्मविनिर्मुक्तः, प्रसादामृतवारिधिः । सिद्ध्यै स्ताच्छमाम्भोधि-मल्लिनाथो घटाङ्कितः ॥४॥ नेता निर्वृतिकान्ताया, मितोद्दामारवावलिः । सूरतः सत्प्रतापाढ्यो-ऽरिष्टध्वंसाय सोऽस्तु नः ।।५।।
(२०) ॥ वसन्ततिलकावृत्तेन श्रीमुनिसुव्रतजिनस्तुतिः ॥ निर्मथ्यमानजलनाथगभीरघोषः, कर्मेन्धनौघदहने ज्वलनायमानः । भव्यद्विरेफभरणे कमलायमानः, पायात् स नो जिनपतिर्मुनिसुव्रतेशः ॥१॥ धीसम्पदे स्मरजितेऽमलशासनाय, द्वन्द्वापहारकुशलाय शरीरभाजाम् । श्रेयोगृहाय कलहौघविवर्जिताय, नित्यं नमो भवभिदे मुनिसुव्रताय ॥२॥ तीर्थाधिराजममलाशयमिन्द्रवन्द्यं, सद्योग्यवर्ण्यचरितं हरिवंशदीपम् । विज्ञानवारिधिनिमज्जनमुक्तपकं, नित्यं नमामि मुनिसुव्रतनामदेवम् ॥३॥ घोरान्धकारनरकार्त्तिनिवारणो यो, वीतस्पृहो भृगुपुरेऽस्खलितप्रभावः । क्षेमाय यो मतिमतां यतते स्म नित्यं, तस्मै नमो भगवते मुनिसुव्रताय ॥४॥ नेया॑ऽस्ति यस्य भवसंसृतिमुख्यबीज-मिच्छामि दर्शनमहं भवभेदि तस्य । सूमाकलौघकलितस्य विनष्टशत्रो-रिष्टार्थसार्थदयनं मुनिसुव्रतस्य ।।५।।