________________
पं. श्रीप्रतापविजयविरचितः
(२१) ॥ वसन्ततिलकावृत्तेन श्रीनमिनाथस्तुतिः ॥ ऐश्वर्यनिर्जितसमस्तमहेन्द्रशोभो, वागीशदैत्यगुरुशोभितवाग्विलासः । स्याद्वादसिन्धुसुषमोद्गमचन्द्रकल्पो, रिष्टिं घतान्नमिपतिर्नमतां नराणाम् ॥१॥ मोहान्धकारतरणिः कृतकर्मशान्ति-र्द्वन्द्वापहारकुशलो भविनां नितान्तम् । भक्त्याऽवनम्रजनजातविपद्विनाशो, रिष्टिं धतान्नमिपतिर्नमतां नराणाम् ॥२।। भव्यात्मनां हृदयपापविनाशदक्षः, कारुण्यसिन्धुरवनिप्रभुराप्तपूज्यः । सत्तत्त्वदेशनपटुव॒जिनोज्झिताङ्गो, रिष्टिं घतान्नमिपतिर्नमतां नराणाम् ॥३॥ पञ्चाक्षसप्तिदमनो नवमेघनाद-स्त्रैलोक्यसत्त्वशिवमार्गविधानदक्षः । क्रूरेऽपि नैव कुरुते करुणाविलोपं, रिष्टिं घतान्नमिपतिर्नमतां नराणाम् ॥४॥ नेपोद्भवाम्बकयुगो जितमानसेनो, मिथ्यान्धकारदलनैकरविप्रतापः । सूनुर्नुपाग्यविजयावनिनायकस्य, रिष्टिं धतान्नमिपतिर्नमतां नराणाम् ॥५॥
(२२) ॥ उपजातिवृत्तेन श्रीनेमिनाथस्तुतिः ॥ संसारसिन्धौ प्रपतज्जनेभ्यः, पोतायमानः प्रशमामृतेशः । यन्नाममात्रं वितनोति सौख्यं, स नेमिनाथो भवताच्छिवाय ॥१॥ भक्त्या नताशेषसुरेन्द्रमौलिः, श्यामाकृतिर्मन्मथगर्वजेता ।। श्रीनेमिनाथो जगतो जनानां, शिवाय भूयात् परमेश्वरोऽसौ ॥२॥ लोकत्रयाम्भोजविबोधभानुः, संवेगरङ्गाम्बुनिमग्नचेताः । श्रीनेमिनाथो भगवान् कृपाब्धि-र्जीयात् स नित्यं विगताभिमानः ॥३॥ साम्राज्यलक्ष्मी तृणवद् विदित्वा, प्राज्यर्द्धियुक्तां निजवीर्यलब्धाम् । भेजे व्रतं योऽखिलसौख्यपात्रं, स नेमिनाथो जयतात् त्रिलोक्याम् ॥४॥ नेमिर्जिनेशो यदुवंशमौलि-मिष्टैर्वचोभिः कृतविश्वमोदः । सूत्रामपूज्यो भवतु श्रिये वो, रिपून् विजेता विदितप्रतापः ।।५।।
॥ स्रग्धरावृत्तेन श्रीपार्श्वनाथस्तुतिः ॥ प्राज्याजेयप्रतापोऽतिविशदचरितो ध्याननिष्ठैकचेता, दुर्वारां मानुषाणां बहुविधविपदां ध्वंसयन्नस्तमानः । प्रक्षीणाशेषदोषस्त्रिभुवनमहितः कर्मसम्बन्धशून्यो, जीयाच्छ्रीपार्श्वनाथोऽतुलगुणजलधिऑनलक्ष्मीनिधानः ॥१॥ जन्तुत्राता वितन्द्रो विगतकलिमलो दानवारीशवन्यो, लोकानां मोहनिद्रां झटिति तिरयितुं व्युष्टकालप्रकारः। सन्ध्येयः पन्नगाङ्कोऽप्रतिहतसमयोऽतुल्यतीर्थाधिराजो, विश्वोद्धर्ताऽरिजेता स जयति सततं पार्श्वनाथो जिनेन्द्रः ॥२॥