________________
९१
नूतनस्तोत्रसङ्ग्रहः
पायं पायं यदीयां शुभचरितसुधां श्रोत्रयुग्मैः प्रकामं, शुद्धाचारा मनुष्याः शिवपुरसरणि गन्तुमर्हा भवन्ति । दर्शं दर्शं यदीयां प्रतिकृतिमपि च प्रास्तपापा भवामः, स श्रीपार्वाख्यदेवो जगति विजयते कृत्तरागादिवर्ग: ॥३॥ विश्वाधीशं जिताक्षं प्रशमरसमयं सीमशून्यप्रभावं नष्टातङ्कं सशूकं स्मरमददमनं छिन्नसंसारपाशम् । कारुण्येनाऽऽर्द्रचित्तं शशधरवदनं सर्वसम्पत्तिहेतुं भक्त्या श्रीपार्श्वदेवं परमपदकृते नौमि नित्यं प्रकामम् ॥४॥ नेता स्याद्वादभाजामतुलशिवपथं धार्मिकाणां नराणां, मिथ्यात्वध्वान्तनाशे दशशतकिरणो विश्वजन्तूपकर्त्ता । सूक्ष्मार्थौघावबोद्धा भवभवभयभित् स्थायिविश्वप्रतापो ऽरिष्टप्रध्वंसमानस्त्रिभुवनतिलकः पार्श्वनाथोऽस्तु सिद्ध्यै ॥५॥
(२४)
॥ शार्दूलविक्रीडितवृत्तेन श्रीवीरजिनस्तुतिः ॥
नेत्रानन्दविधायिनी विधिभृतां क्रोधादिदोषोज्झिता, मित्रेऽरौ कनके दलौ सममतिर्मिथ्यामतिध्वंसिनी । सूत्रार्थप्रतिपादिनी भगवती सूरिव्रजोपासिता - ऽरिस्तोमाविजिता प्रतापवसती रिष्टौघसन्नाशिनी ॥१॥ सद्विज्ञानमयी कृपारसमयी श्रेयोमयी भामयी, भव्येभ्यो मतिदायिनी विजयिनी दौर्भाग्यविध्वंसिनी । दृप्यद्वादिविनाशिनी प्रणयिनी भव्यात्मनामव्ययं, मूर्तिर्वीरविभोः पुनातु भुवनं सत्कामदा कामदा ॥२॥
युग्मम् ॥ नि:शेषाङ्गिसमीहितार्थनिकरत्यागैककल्पद्रुमो, ज्ञानाब्धिः सततं विपत्तिदलनो निर्वाणलक्ष्मीवृतः । कारुण्याम्बुनिधिर्भवाग्निशमनः पुण्यैकवारान्निधि-र्देवार्यो वसुधातले विजयतां कल्याणकारी सताम् ॥३॥ श्रीसिद्धार्थनरेन्द्रवंशजलधिप्रोल्लासशीतद्युति-विश्वव्यापियशास्तमोभरहरो विध्वस्तकर्मागमः । दृप्ताशेषकुवादिदन्तिदलने प्रोद्दीप्तकण्ठीरवो, जीयाज्जन्मजरादिकष्टरहितः श्रीवीरनाथो भुवि ॥४॥ नेदिष्ठो निवसन् सतामनिकटं शार्दूललक्ष्माङ्कितो, मिथ्याधीमदिराप्रपाणनिबिडोन्मत्तैरनालोकितः । सूत्थानो जगतः सतां शिवविधौ दुर्जेयपद्माङ्गजा - ऽरिस्फारस्मयवारणक्षयहरिर्जीयाज्जिनोऽपश्चिमः ॥५॥
+