________________
२९०
श्रीविजयपद्मसूरिविरचितः
मणपज्जओहिनाणी, सुयनाणविसिद्वलद्धिसिद्धिजुए । उत्तमकुलबलजाई, पहाणरुवे सरमि साहू ||३७|| लज्जालाघवजुत्ते, जीवणमरणाहिलासपरिहीणे । पगइविणीए संते, झाएमि समी पगइभद्दे ||३८|| मिउमद्दवगुणसोहे, ओयंसिजसंसितेयवच्चंसी । जलयं व लेवरहिए, संख व्व निरंजणे वंदे ॥३९॥ वाउ व्वऽप्पडिबद्धे, गयणं व निरासए पमुक्के य । विहग व्व कुत्तियावण संकासे सरमि णिग्गंधे ||४०|| गुत्तक्खे जह कुम्मा, भारंडनिदंसणाउ अपमत्ते । सव्वं सहे जह रसा, एगंतपरोवयारयरे ॥४१॥ पावंते चरणेहिं, महीयलं तालयंटदिट्टंता । विहरित्ता सुहदाई, वेरग्गणिही मुणी वंदे ॥ ४२ ॥ सिरिसिद्धचक्कसाहग- भव्वेहि दिणे व पंचमे विहिणा । साहुपयप्पणिहाणं, कायव्वं पुण्णरंगेहिं ||४३|| जड़ वि गुणा साहूणं, जिणसमए भासिया असंखिज्जा । सगवीसइगुणझाणं, तह वि विसिट्टाउ लक्खाउ ॥४४॥ वत्थू दीसह सामं, जह भाणुकराइतावसंततं । तवतावसोसियंगा, तह सामा साहुणो भणिया ॥४५॥ एयणुसारा सामं, धणं भक्खति पंचमे दियहे । सगवीसइगुणमाणा, काउस्सग्गाइ काव्वं ॥ ४६ ॥ णिक्खेवचक्केहि, पंचमपयभावणा मुयव्वा । साहु त्ति जेसि णामं, साहू णामेण ते णेया ॥४७॥ पडिमाओ साहूणं, ठवणासाहू प्पहाणगुणहेऊ । सब्भावेयरभेया, बहुप्पयारणिया ठवणा ॥४८॥ अणुहवणीयं जेहिं, साहुसरूवं च जेहिमणुहूयं । साहू ते दव्वेणं, तहप्पयारा विभावस्था ॥४९॥ सगवीसइगुणकलिया, सुयजोगनिओगदक्खगीयत्था । गीयत्थणिस्सिया जे, विहाववियला अमिज्जगुणा ॥५०॥ फलकिरियाजोगावं - चगा जिणाणप्पमाणगुणरंगी । गुरुकुलवासी भावा, साहू ते पुज्जगुरुभत्ता ॥ ५१॥ सिरिगुरुगुणछत्तीसा-छत्तीसीग्गंथवुत्तविविहगुणे । संबोहाईस मुणी, णिद्दिट्ठे वित्थरा वंदे ॥५२॥ सिरिसाहुपयवियारो, आगमनोआगमेहि णायच्चो । अवओगबोहकलिओ, पढमो किरियणिओ बिइओ ॥५३॥