________________
प्राकृतस्तोत्रप्रकाशः
२९१
आसण्णसिद्धिएहिं, पत्तं पाविज्जए पयं पुण्णा । ते धण्णा लद्धपया, धण्णयरा लद्धतप्पारा ॥५४।। ते धण्णा सप्पुरिसा, णिम्मलयरदसणा महापुण्णा । जे सययं बहुमाणा, विहिणा सेवंति साहुपए ॥५५।। सिरिसालिभद्दधण्णे, तिस्सगमेअज्जढंढणकुमारे । खंदगरोहोदाई, णिम्मलगुणसामहत्थि च ॥५६।। गयसुकुमालसुबाहू, सुकोसलं हल्लपुंडरीए य । मेहकुमारावंती-सुकुमाले सव्वया सरमि ॥५७।। मणगमहाबलसाले, पुज्जविहल्ले दसण्णभदं च । अद्दकुमारेलाई-पुत्तं णिच्चं पणिवयामि ॥५८॥ पुज्जं विण्हुकुमारं, दढप्पहारिप्पसण्णचंदे य । भव्वमहासालमुणिं, पुव्वमुणिंदे सया वंदे ॥५९॥ उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे । एत्थऽण्णत्थ वि णेओ, सो साहगभव्वजीवेहिं ॥६०॥ समरंता साहुपयं, पयत्थभावं सया वियारेंता । साहुसरूवा होज्जा, मज्झत्था पुण्णमोएणं ॥६१॥ मणुयत्तं पुण्णेणं, नवपयसंसाहणा य पुण्णेणं । एवं पंचमदियहे, साहुपयाराहणं कुज्जा ॥६२।। गुणरइरंगतरंगो, अमियविहाणायराइयपमुइओ । आराहगसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥६३।। साहुपयच्चणसरणा-वंदणमाणेहि विग्घविद्दवणं । अण्णाणमोहविरहो, चित्तपसत्ती वि णियमेणं ॥६४।। वयणिहिणंदिंदु(१९९५)समे, उत्तमसोहग्गपंचमीदियहे । सिरिसिद्धचक्कभत्ते, जइणउरीरायणयरंमि ॥६५।। सिरिसिद्धिचक्कसंगं, साहुथवं पंचमं विसालत्थं । सुग्गहियणामधिज्जो-वयारिगुरुणेमिसूरीणं ॥६६।। पउमेणं सीसेणं, कयं पियंकरमुणीसपढणटुं । दंसणपमुहाणमहं, थुत्तचउक्कं करिस्सामि ॥६७॥
॥ सम्मइंसणपयथुत्तं ॥ सिरिसच्चदेवसुमई, वंदित्तुं णेमिसूरिगुरुचरणं । सम्मइंसणथुत्तं, रएमि सिरिसिद्धचक्कगयं ॥१।(आर्यावृत्तम्) अवितहणिस्संदेहं, तं जं पडिवाइयं जिणिदेहि । सम्मइंसणमेयं, सुहायपरिणामरूवमिणं ॥२॥