________________
२९२
श्रीविजयपद्मसूरिविरचितः
उवसमखओभएहिं, पढमकसायाइसत्तपगईणं । संवेगाइयलिंगे, से परिणामे समुब्भवाए ॥३॥ सद्धाहेक एसो, उवयारा कारणंमि णो भेओ । जस्सि सद्धा नियमा सम्मत्तं तम्मि विण्णेयं ॥४॥ सम्मत्तं जत्थ तर्हि, भयणा माणसवियारसद्धाए । अंतिमपज्जत्तिअपज्जत्तरिहंताइदिनुंता ॥५॥ अहिगमणिसग्गजोगा- करणक्कमियं तयं समुब्भवए । करणं जियपरिणामो, ताणि सुए तिण्णि वुत्ताई ||६|| पढमं जहप्पयट्टं, विइयमपुव्वं तइज्जमणियट्टी । कमसो ताण पवित्ती, णेयं पत्तेयकज्जमिणं ||७| आउरहियपगईणं, पल्लासंखंसहीणजलहीणं । एगा कोडाकोडी, ठिइमाणं कज्जए पढमा ॥८॥ तयणांतरं च गंठी, कम्मयघणरागदोसपरिणामो । भिदइ तं बिहएणं, तइरणं लहइ सम्मतं ॥९॥ आरंभे मिच्छती, कम्मग्गंथियमयानुसारेणं । उवसमियं सम्मत्तं, लहेइ जं कुणइ सो पुंजे ॥१०॥ सिद्धतियमयमेयं खओवसमियं लहेइ मिच्छती । जम्हाऽपुव्वायारो, पुंजविहाणं महत्थं तं ॥११॥ चउगइमयसंसारे, किलेसरूवे धर्मति संसारी । अण्णाणा तिणि तओ, तद्धिययाइं पवुत्ताई ॥ १२ ॥ पढमं वरसम्मतं नाणं विइयं तइज्जसम्मत्तं । तिन्हं समुइयजोगा, णिव्वुइहम्मप्पइट्ठाणं ॥१३॥ सम्मत्तप्पाहणं, तेसुं सम्मत्तभावपरिभट्टा । निव्वाणं न लहंते, जं तब्भट्ठो निहिलभट्टो ||१४|| सम्मत्तहीणजीवा, न होज्ज कयावि सेसगुणजुग्गा । दव्वचरित्तविहीणा, लहंति मुत्तिं न तव्वियला ॥१५॥ इह दंसणमोहतिगं, तहेवऽणंताणुबंधियकसाया । सत्तण्हं पयडीणं, उदया समडंति संसारे ||१६|| नियवीरियपाबल्लं, तह भव्वत्तट्ठि परिवागो । सत्तक्खयाइएहिं, परेहि वि मणुण्णऊहिं ॥१७॥ तिकरणविहाणजोगा, केइ लहंते पमोयसम्मत्तं । भावरयणमिइ सुत्ते, वुत्तं गणहारिदेवेहिं ॥ १८ ॥ भावा जिणवइकहिया सच्चा नियमा तहेव निस्संका । इय सद्धा सम्मत्ता, विवाहपण्णत्तिवयणमिणं ॥ १९ ॥
,