________________
२५२
श्रीविजयपद्मसूरिविरचितः
जा वरकेवलनाणं, खामंती चंदणं समहिपत्ता | वंदे मिगावई तं बरसंजमनम्मयासंगं ॥८५॥ हच्चाचक्कायारी, जो पत्तो मासछक्कपते । तं वरकेवलनाणं, दढप्पहारि णमामि सया ॥८६॥ तित्थंकरस्स दाणं, दाऊणं जेण संपया लद्धा । वररमणीजसकित्ती, इह सो विनयधरो धण्णो ॥ ८७ ॥ समणाणं घयदाणं, दाऊणं सत्थनायगो धण्णो । इह पढमो तित्थयरो, जाओ तं नममि हरिसेणं ॥८८॥ धनसारहीपभावा, दाणेणं नेमिनाहतित्थयरो | जाओ वरसीलगुणो, तं वंदे भतिवहुमाणा ॥ ८९ ॥ कलहीदाणपहावा, जो जाओ वासुपुज्जतित्थयरो | तं महिसंकं भावा, णममि सयाऽहं सुरिंदथुयं ॥९०॥ नयसारभवे दाणा, जा पत्तो चरमतित्थयरभावं । तं सासणवइवीरं, सिद्धत्थसुयं सया वंदे ॥ ९१ ॥ रंगा सुलसा रेवई, दाणपहावा भविस्ससमयम्मि । तित्थयसरूवजुग्गा, जाया ता नममि सब्भावा ॥९२॥ वरचितामणितुल्ले, तित्थयराई धुणन्ति जे विणया । तेसिं गेहे विउला, मंगलमाला सया होज्जा ॥ ९३ ॥ सरनिहिनदिदु (१९९५) मिए सिरिगोयमकेवलत्तिसुहदियहे । सिरिजिणसासणरसिए, जइणउरीरायणयरम्मि || १४ || बिचितामणिवृत्तं गुरुवरसिरिनेमिसूरिसीसेणं । पउमेणायरिएणं, विहियं पभणंतु भव्वयणा ! ॥ ९५ ॥
॥ श्रीपर्युषणास्तोत्रम् ॥
सिरिकेसरियाणाहं, पणमिय हियणेमिसूरिचरणकयं । वुच्छं सुत्ताणुगयं, पज्जोसवणाइ माहप्पं ||१२|| (आर्यावृत्तम्) पज्जोसवणावसरो, कम्मक्खयसमविहाणनिउणयरो | सच्चाणंदणिहाणो, लब्भइ पुण्णेण पुणेणं ॥२॥ जह बंभीपमुहाणं, अणुहावो दीसए विसिट्टयरो | कालस्स तहा णेओ, आगमवयणेण भव्वेहि ||३|| अरिंस पाणसमए अप्यभवा भाविणो पमोया जे। पकुर्णते दाणाई, चिच्चाऽऽसवकोहमाणाई ॥४॥ निसुणंति कप्पमुत्तं तवम्मि पवरद्रुमं विह्यणेणं । वरिसाहसुद्धिकरणं, मणवंछियदाणसामत्थं ॥ ५ ॥