________________
प्राकृतस्तोत्रप्रकाशः
२५१
वग्घीभक्खणदुक्खं, सहिअ पगयकेवलं सुकोसलयं । कित्तिहरं समभावं, वंदे बहुमाणभत्तीए ॥६८।। गयभवनियरमणीए, दट्ठसियालीइ भक्खणं सहिअ । नलिणीगुम्मविमाणे, जायं भदंगयं वंदे ॥६९।। पीलणपीडं सम्मा, सहिअ पसाहिअविबोहमुत्तिपए । खंधगपणसयसीसे, वंदे बहुमाणभत्तीए ॥७०।। करठियनारीसीसो, तेण चिलाईसुओ पयाणतिगं । सोच्चा सम्म पत्तो, वरट्टिइं तं सया वंदे ॥७१।। पइदिणहच्चायारी, अज्जुणमाली पसंतिय खमाए । सहिअ परीसहदुक्खं, सिद्धो वंदामि तं भावा ॥७२।। उत्तममुणिवइसमणो, जलणत्तिं सहिअ सम्मभावेणं । सग्गसिर संपत्तो, वंदे तं भत्तिबहुमाणा ॥७३॥ एलापुत्तकुमारो, नाडयवग्गो मुणि पलोइत्ता । केवललद्धि पत्तो, वंदे तं भत्तिबहुमाणा ॥७४।। जो कम्मवसो हरिसा, कुव्वंतो भरहनाडयं जाओ । सव्वण्णू तं वंदे, आसाढाभूइमुणिपवरं ॥७५।। मुणिपंथगमिद्धगुणं, सत्तुंजयतित्थलद्धमुत्तिपयं । चत्तछखंडसमिद्धि, सणंकुमारं सया वंदे ॥७६।। खंधट्ठावियसुगुरुं, भत्तिगुणं चंडरुद्दसीसमहं । साहियकेवलनाणं, वंदे बहुमाणभत्तीए ॥७७।। छम्मासीपारणए, चूरंतो मोयगे पभावबला । जो जाओ सव्वण्णू, वंदे तं ढंढणस्समणं ॥७८।। कूराई भक्खंतं, खमानिहघाइकम्मयचउक्कं । विस्सण्णं कूरगडु, वंदे विणयड्डबहुमाणा ॥७९।। पक्खित्ताणविहाणे, नियंगनिक्काममेहरहनिवई । पहुसंतिनाहजीवं, सरामि सुहसत्तिया भावा ॥८०॥ पव्वज्जं पडिवण्णं, चिच्चा माणं दसण्णभद्दमुर्णि । रायरिसिं वरभावा, वंदे निच्चं सुरिंदनयं ॥८१।। सामियकोवं समणं, साहियकेवलपबोहसंपत्तिं । सेणियनयपयकमलं, पसण्णचंदं सया वंदे ॥८२।। जो पवरिरियावहियं, पडिक्कमंतो य केवली जाओ । अइमुत्तमुणि वंदे, सिरिवीरपसंसियं सययं ॥८३।। ससगावणाणुभावा, जो पत्तो सेणियस्स पुत्तत्तं । मेहकुमारं तमहं, जाइसइप्पत्तमहिवंदे ॥८४।।