________________
२५०
वहा पवट्टमाणा, तित्थयरा भाविसमयमज्झम्मि | लोयत्तयरिहपडिमा पुमो पुणो पणिवयामि मुया ॥५१॥ जेणं चत्तऽडनारी, तह णवणवई सुवण्णकोडीओ | कयदुक्करकज्जमहं, बंदे जंबूपहं सययं ॥५२॥ गहियवयं बालत्ते, कंचणकोडीपकामणिक्कामं । सिरिवज्जसामिसुगुरु, कण्णापडिबोहगं वंदे ॥५३॥ दिव्वावरमंजूसा, पइदियहं जस्स होज्ज निम्मल्ला । नरभवभुत्तसुरसुहं, वंदे सिरिसालिभद्दमहं ॥ ५४ ॥ वरकंबलकज्जद्वं, नियगेहसमागयं वियाणित्ता । निवई साहियदिक्खं वंदे सिरिसालिभद्दमहं ॥ ५५ ॥ कयडरमापरिचायं, नारीकयहासजायवेरग्गा । उत्तमसंजमलीनं, धण्णकुमारं पणिवयामि ॥५६॥ भद्दिलपुरसुलसावर गेहपवङ्गियसुदेवईतणया । छऽच्चेव दुतीस रमा, पत्तेयं चित्तहरदित्ती ॥५७॥ बत्तीस हेमकोडी-सामी जे नेमिदेसणं सोच्चा । चिच्चा साहीअ वरं दिवख ते णममि भावाओ ॥५८॥ विहिओ जस्सुल्लासा, दिक्खाइमहुस्सवो य कण्हेणं । नेमिकरेणं दिक्खा, गहिया जेण णरसहसेणं ॥ ५९॥ तं धावच्चातणयं वंदे विमलायलत्तपरमपयं । कयबारसद्दछट्ठे-बिलसीलहरं सिवकुमारं ॥ ६०॥ कोसावेसागेहे, कयचाउम्माससीलहरमउडं | चोरासीचोवीसी-ट्ठाइऽहिहाणं च पुव्वहरं ॥ ६१॥ कयवेसापडिबोहं संभूइविजयविणेयपाहण्णं । बहुदुक्करकज्जयरं, बंदे सिरिथलिभद्दमहं ॥६२॥ कविलुवसग्गपसंगे, थिरसीलो जस्स सीलमाहप्पा । सीहासणस्स रूवा, जाया सूली कुसुमवुट्ठी ॥ ६३॥ बहुमाणभत्तिजोगा, सेट्ठिसुदंसणमहं च तं वंदे | दुहयहिमाणच्चाया, केवलपत्तं च बाहुबलि ॥६४॥ अंगारा जस्स सिरे, ससुरेणं सोमिलेण दुट्ठेणं । भरिया तत्ता सम्मा, जेणं सोढं तयं दुक्खं ॥६५॥ साहियकेवलनाणं, पज्जंते तं विलद्धपरमपयं । गयसुकुमालमुणीसं वंदे कण्हाणुयं भावा ||६६ || सोवण्णियपरिवेढिय- वाहरपरिवेयणं पसम्माओ । सहिअ विहिअ भवछेयं मेअज्जमुणीसरं वंदे ॥६७॥
7
श्रीविजयपद्मसूरिविरचितः
"