________________
प्राकृतस्तोत्रप्रकाशः
आवस्सयजिणपूया, पोसहगुरुभत्तिभाववंदणयं । साहम्मियवच्छल्लं, तहप्पवारं परं किच्वं ॥६॥ साहंति ते लहंते, खिप्पं संतिं समोवसग्गाणं । वरबुद्धिकित्तिरिद्धी सिद्धि पवरगुणललियं ॥७॥ इंदो जह देवाणं, चंदणरुक्खो तरूण सिट्ठयरो | मेरू गिरीण सिद्धो, पसूण सीधे पहाणयारो ॥८॥ गंगा ईण मुक्खा, कमलं पुप्फाण तेयसालीणं । भाणू पहाणभावो, कंदप्यो रुवसालीणं ॥ ९ ॥ हंसो जह पक्खीण, सिट्टो मंताण वरणमुक्कारो । जलहीणं च सयंभू, तहेव पज्जोसणा या ॥ १०॥ पज्जोसवणापव्वं, जिणसासणमंडणं पवरसुहयं । आराहंता भव्वा, मंगलमाला लहंतु सया ॥ ११॥ रइयं संघहिय, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, पज्जोसवणाई माहप्पं ॥ १२ ॥
॥ श्रीसुधाकरस्तोत्रम् ॥
पणमिय तित्थयरपयं, गुरुवर सिरिणेमिसूरिरायपयं । कुणमि सुहायरथुत्तं, भव्वाणंदप्पयं सिवयं ॥ १॥ ( आर्यावृत्तम्) पणमामि सिद्धचक्कं, विमलगिरिं पुंडरीयगणिणाहं । समयं तह हत्थिगिरिं कयंवतित्थस्स बिवाई ||२|| तालज्झयसुमइजिणं, सिद्धियजीवंतसामिपहुवीरं । संखेसरपहुपासं, थंभणपुरपासमवि वंदे ||३|| केसरिआतित्थवई, सेरीसातित्थनाहमिट्ठदयं । तिहुयणठियबिवाई, बंदे परमप्पमोएणं ||४|| जिणदंसणं पसत्यं जाइस्सरणाइ देइ भव्वाणं दप्पणतुल्लं पि य तं तच्चत्थपयासगत्ताओ ॥५॥ जं दार्ड न समत्था, चिंतामणिकामधेणुसुररुक्खा । ते दंसणं पि सिग्घं, तं देए भत्तिभव्वाणं ॥ ६ ॥ जिणदंसणप्पहावा, सब्भावो सिद्धिदायगो होज्जा । चित्तस्स भावणाओ, हेऊ जं बंधमोक्खाणं ॥७॥ अहिणवदंसणलाहो, होज्जा लद्धं पि दंसणं सुद्धं । विग्धकसायविहाणी समया चित्तप्पसण्णत्तं ॥८॥ किच्चा निम्मलभावा, जिणवइसहविबदंसणं निच्वं । सहलं दियहं कुज्जा, भव्वा ! णेयं रहस्समि ||९||
२५३