________________
२५४
तवगणगयणदिवायर-गुरुवरसिरिनेमिसूरिसीसेणं । पउमेणं परिरइयं, सुहायरत्थुत्तमुण्णइयं ॥१०॥
श्रीविजयपद्मसूरिविरचितः
॥ श्रीकल्याणस्तोत्रम् ॥
पणमिय सिरिसंतिपहुं, गुरुवरसिरिनेमिसूरिगुणसेढिं । विरएम संघभद्दं, पुण्णं कल्लाणथुत्तमहं ॥ १ ॥ (आर्यावृत्तम्) तेलुक्कविइयभावो, सण्णासियवाहिरोगवित्थारो । सिरिसिद्धचक्कमंतो, कल्लाणं कुणउ भव्वाणं ॥२॥ ओँ ह्रीँ सिद्धगिरीणं, नमो नमोऽहण्णिसं कुणउ जावं । मुच्चइ पावकलंका, जीवो जासप्पहावेणं ॥३॥ आईसरपहुबिंबं, केसरियाभव्वनामपरिविइयं । दिव्वं सुरयरुतुल्लं, भव्वा ! पणमंतु पइदियहं ॥४॥ जस्सुज्जलप्पहावो, भव्वाणं देइ सत्तियाणंदं । तं सच्चदेवसुमई, परमुल्लासा पणिवयामि ॥५॥ वंदे थंभणपासं, तं पडिमा जस्स लोगवालेणं । महिया सुरवरुणेणं, इक्कारस वरिसलखाई ॥६॥ जस्सिह नामस्सरणा, दूरं वच्वंति निहिलदुरियाई । पुरिसाइज्जं पासं, वंदे संखेसराहीसं ॥७॥ उवमाईयसहावं, नवहत्थपमाणदेहवामेयं । सेरीसातित्थवई, पासं थुणमो सया हरिसा ॥८॥ अज्झप्पजोगसिद्धं, परमत्थपयासगं सहावरयं । जीवंतसामिवीरं, सया नमामो महुमईए || ९ || परमुक्किट्ठा सुक्का, वट्टइ जेसिं सजोगिगुणठाणे । सिरिपुंडरीयगणिणो, कुणंतु ते जइणसंघहियं ॥ १०॥ भव्वा काम मुत्ति, नियगुणरइसिद्धिनाहपरिभुत्तं । जइ ता कयंबतित्थ-ट्ठियबिंबच्चं कुणह भावा ॥ ११ ॥ कम्मक्खयाइजोगे, खित्तं परमं निबंधणं तित्थं । तारिसगुणगणसहियं, वंदे सिरितित्थहत्थिगिरिं ॥१२॥ लोयत्तयट्ठपडिमा, वंदे विणण वीयरागाणं । वंदणपूयणसीला, बंधंति वरिणजिणनामं ॥१३॥ तवगणगयणदिवायर-गुरुवरसिरिनेमिसूरिसीसेणं । कल्लाणयरं रइयं, लहुणा पोम्मेण थुत्तमिणं ॥१४॥