________________
२५८
श्रीविजयपद्मसूरिविरचितः
तेसिं किं पुण जेहिं, तुम चरणा सुमरिआ हियए ॥१४॥ वामेयरपाणीहिं, धरई वरपोम्मपुत्थियं समयं । इयरेहिं तह वीण-क्खमालियं सेयवासहरिं ॥१५।। वयई णियमुहकमला, पुण्णक्खरमालियं पणवपूयं । संसुद्धबंभवइया, किरियाफलजोगवंचणया ॥१६।। वाएसरि विणेया, मणुया झाअंति मंतवण्णेहि । जे ते पराजिणेते, बिहप्फइं विमलधिसणाए ॥१७।। तव गुणसईअ जणणि !, जायइ भव्वाण भत्तिललियाणं । आणंदबुद्धिवुड्ढी, कल्लाणं कित्तिजसरिद्धी ॥१८।। मज्झ मणं तइयपयं-बुए कया रायहंसदिटुंता । होहिइ लीणं वाणि !, फुडं वएज्जा पसीऊणं ॥१९॥ णयणेउण्णं तेसि, सुलहं वरसत्तभंगविण्णाणं । सिरिसुयदेवी जेसि, सययं हिययं विहूसेइ ॥२०॥ रससंचारणविउसिं, चउब्भुयं हंसवाहणं सुब्भं । कुंदिदुहम्मवासं, सुयदेवि भगवई थुणमि ॥२१॥ सुयदेवयाइ भत्ती, उप्पज्जइ पुण्णपुंजकलियाणं । मंगलमयसिरितुट्ठी, संपज्जउ संभयंताणं ॥२२॥ गुणणंदणिहिंदु(१९९३)समे, माहेऽसियसत्तमीइ गुरुवारे । पुण्णपइट्ठादियहे, अट्ठमचन्दप्पहस्स मुया ॥२३॥ पवरबदरखागामे, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, सरस्सईवींसिया रइया ॥२४॥ रयणमिमं विण्णत्तो, मोक्खाणन्देण हं समकरिस्सं । भणणाऽऽयण्णणभावा, संघगिहे संपया पुण्णा ॥२५।।