________________
प्राकृतस्तोत्रप्रकाशः
गुणणंदणिहिंदु (१९९३) समे, सिरिगोयमकेवलत्तिपुण्णदिणे । वरजिणसासणरसिए, जहणवरीरायणयरंमि ||३४|| रयणा चरियस्स कया, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, पियंकरस्समणपढणट्टं ||३५||
॥ श्रीसरस्वतीविंशिका ॥
सिरिकेसरियाणा, धुणिअ गुरुं पुज्जणेमिसूरिवरं । सज्झायमोयदक्खं, पणेमि सिरिसारयात्तं ॥ १ ॥ ( आर्यावृत्तम्) जिणवझ्वयणणिवासा, दुरियविणासा तिलोकपथवणा । सुगुणरयणमंजूसा, देउ मई सारया विउलं ॥२॥ सरिगोयमपवभत्ता, पवयणभत्तंगिभव्वणिवहस्स । विग्धुवणसीला, देउ मई सारया विठलं ॥३॥ मुक्कन्झयणुस्साहा, हयासया देवि! तं विहाणेणं । सिरिऊण पीइभावा, कुणंति पढणं महुरसाहा ||४|| दिव्वाहरणविहूसा, पसण्णवयणा विसुद्धसम्मत्ता | सुयसंघपसंतिपयरी, देउ मई सारया विसयं ॥ ५ ॥ जीए झाणं विमलं थिरचित्तेणं कुणंति सूरिवरा । पत्थाणसरणकाले, वरया सा सारया होउ ||६|| सिरिमायाबीयक्खर -मयरूविस्सरियदाणसुहलक्खे | जगमाइ ! धण्णमणुया, सइ प्पहाए सरंति मुया ||७|| वय वय मह हियजणणि !, मियक्खरेहिं मए किवं किच्चा । सक्केमि कव्वरयणं, कार्ड जेण प्पकालंमि ॥८॥
कुण साहज्जमणुदिणं, सुयसायरपारपत्तिकज्जंमि । ण विणा दिणयरकिरणे, कमलवियासो कया हुज्जा ॥९॥ तुज्झ नमो तुज्झ णमो तुम प्पसाएण चढविहो संघो । सुयणाणज्जणसीलो, परवोहणपच्चलो होइ ||१०|| णेगेऽवि गंथयारा, गंथाईए णवेअ तुह चरणे । साहति सज्झसिद्धी, अणग्गलो ते पहावोऽत्त ||११|| गीयरइतियसवइणो, वंतरसामिस्स पट्टराणीए । देवी सरस्सईए, विवाह अगणामाई ||१२|| सुयदेवि पहुसमया - हिट्ठाइगमेव भारई भासं । णिच्चं सरस्सई तह, धुणंतु मुह सारयं वाणीं ॥१३॥ भत्तीइ पयाण तुहं, हंसोऽवि जए सुओ विवेइत्ति ।
२५७