________________
प्राकृतस्तोत्रप्रकाशः
२९७
लहए खाइयसद्धं, खाओवसमी पवुड्डभावेहिं । पडिओ उण मिच्छत्तं, एयं ता वुड्डिपडिवायं ॥८८॥ उवसमिए उक्किट्ठा, आवलिया छक्कसेससमयम्मि । खणमाणे य जहण्णा, पढमकसाओदया पडणं ॥८९॥ अप्पत्ते मिच्छत्ते, सम्मत्तासायणं जहिं होज्जा । सासायणसम्मत्तं, जहुत्तकालं च विण्णेयं ॥९०॥ पडिवाइदंसणं तं, भवचक्के पंचवारसंपत्ती । दोवारा इक्कभवे, बिइज्जगुणठाणगं तम्मि ॥९१॥ खाओवसमियरूवं, णायव्वं वेयगं ति पावयणे । एवं समयट्ठिइयं, इगसो लाहो हवइ तस्स ॥९२॥ खाओवसमियजीवो, लद्धं खाइयविसिट्ठसम्मत्तं । नासिज्ज पगइछक्कं, सत्तण्हं तयणु पज्जते ॥९३।। सम्मत्तमोहखवणं, करेइ तत्थंतिमे खणे सद्धा । जा तं वेयगमिटुं, गुणठाणचउक्कसब्भावं ॥९४।। वेयगसम्मट्टिी, समयाणंतरखणे हवइ नियमा । खाइयसम्मद्दिट्ठी, ता वुड्गियं तयं भणियं ॥९५।। तत्तत्थसद्दहाणं, एगविहं दुविहमहिगमणिसग्गा । निच्छयववहारेहि, नायव्वं दुविहमेवं वा ॥९६।। दव्वा भावा व दुहा, सम्मत्तं कारगाइभेएहिं । तिविहं चउविहमेयं, होज्जा सासायणक्खेवा ॥९७|| सम्मत्तस्स विरोहो, मिच्छत्तेणं ति तेण तब्भेया । अट्ठण्हं पयडीणं, विसेसठिइयं ति तं मुक्खं ॥९८।। पंचविहं तं वुत्तं, आभिग्गहियाणभिग्गहणभावं । आभिणिवेसियमेवं, संसइयावत्तमिच्छत्तं ॥९९।। मिच्छत्ततत्तबोहा, पालिज्जइ पुण्णपत्तसम्मत्तं । जावंतमुहुत्तमवि य, लद्धं नासेइ बहुभमणं ॥१००। सुलहं चक्कित्ताइ, सम्मत्तं दुल्लहं महाणंदं । ता भावरयणमेयं, संपत्तिनिहाणनाणदयं ॥१०१।। णिव्वुइयबोहिमूलं, पुण्णनयरदारतुल्लसम्मत्तं । सिवहम्मपीढमप्पिय-गुणरयणपीडगं सुहयं ॥१०२।। एयप्पहावकलियं, सिलाहए को सुही न सम्मत्तं । दुग्गइदुहं लहेज्जा, लभ्रूण वि लोयसामित्तं ॥१०३।। सम्मत्तणुहावेणं, अक्खयसोक्खं लहिज्ज परमपयं । सम्मत्तधणो धणियो, णिक्काइधणं महादुहयं ॥१०४।।