________________
२९६
श्रीविजयपद्मसूरिविरचितः नो नाणस्साभावं, अयाणमाण त्ति वयणमिह कहए । अप्पण्णाणत्थमिणं, ववहारोऽविऽत्तसंवयए ॥७१।। अप्पधणो बहुधणिया, भासिज्जइ णिद्धणत्ति णाविइयं । वत्थविहीणो लोए, वुच्चइ परिजिण्णवत्थत्ता ॥७२।। एवं जइणो होज्जा, तया न नाणं असंतसम्मत्ते । सइ एवं चारित्तं, न होइ मुत्ती कहं तइया ॥७३।। जिणपण्णत्तं सच्चं, तिसद्धिअंगीण होज्ज सम्मत्तं । मासतुसाइजियाणं, मुत्ती घडए भणियभावा ॥७४।। वित्थारा करणतिगं, समदंसणपईवगंथम्मि । कहियंति भणिज्जइ, णो इह संखित्तप्पयासाओ ॥७५।। सत्तण्हं पयडीणं, उवसमभावा समुब्भवइ सद्धा । उवसमियं सम्मत्तं, उदयनिरोहो उवसम त्ति ॥७६।। एयम्मि पएसोदय, रसोदया सव्वहा ण सत्तण्हं । एतो कहियं सुत्ते, तत्तत्थे भावसम्मत्तं ॥७७|| अंतमुत्तट्ठिइयं, पाविज्जइ सयलभवयचक्कम्मि । पणवारा एगभवे, दोवारा भव्वजीएहिं ॥७८।। गुणठाणगा चउत्था, अट्ठगुणट्ठाणगेसु तं होज्जा । आगयपडणसहावा, वुत्तं पडिवाइसम्मत्तं ॥७९।। तं खाइयसम्मत्तं, जं होज्जा पयडिसत्तगविणासा । अइनिम्मलस्सहावं, तल्लाहो इक्कसो भणिओ ॥८०।। साइअणंतट्ठिइयं, अंतमुहुत्तं लहूउ उक्किट्ठा । साहियतेत्तीसद्धी, उद्दिस्स भवत्थभावदसं ॥८१।। गुणठाणगा चउत्था, इक्कारगुणनिकेयणेसु तयं । अप्पडिवाइसहावं, सिद्धेसु वि तं मुणेयव्वं ॥८२।। पहुसामइयंगीणं, सम्मत्तमिणं मणुस्सभावेणं । तस्सारंभो होज्जा, पंचभवा तस्स उक्किट्ठा ।।८।। इक्काइ भवण्णाणं, सुण्णेयं कण्हपंचभवगणणा । वसुदेवाइयहिंडी-पमुहग्गंथेसु निद्दिवा ॥८४|| सत्तण्हं पयडीणं, उइयखयाऽणुइयपसमभावाओ । जा सद्धा सम्मत्तं, खओवसमियं तयं तहियं ॥८५।। छण्हमुदओ पएसा, रसोदओ सम्ममोहणीअस्स । खाओवसमियभावं, असंखवाराउ पाविज्जा ॥८६।। अंतमुहत्तं लहुयं, साहियछावट्ठिसायरे गुरुयं । गुणठाणगा चउत्था, सत्तमगुणठाणगावहियं ॥८७।।