________________
२९८
श्रीविजयपद्मसूरिविरचितः
एएणं दाणाई, सहलाइं तच्चरयणसम्मत्तं । परमो बंधू मित्तं, परमं परलाहरूवमिणं ॥१०५।। अणुवमसुक्खनिहाणं, समत्थकल्लाणरुक्खबीयमिणं । भवसायरपोयनिहं, दुरियतरुकुढारसंकासं ॥१०६।। परमामियतित्थमिणं, देवाण वि दुल्लहं च सम्मत्तं । अगणियजीवा सिद्धा, पावंति परं पयं तम्हा ॥१०७।। सम्मद्दिट्ठी जीवा, सयणाइकुडुंबमत्थ पालेंते । जइवि तहावियभावा, भिन्ना चिटुंति पइदियहं ॥१०८।। धत्ती जह खेलेए, रायकुमारे जइवि हिययभावेहिं । चिट्ठइ तहवि विभिण्णा, तह धत्तीसरिससम्मत्ती ॥१०९।। कुणइ न पावाई से, निद्दयभावेहि पुण्णकरुणदो । निरुवायपराहीणो, कुव्वंतो कंपए हियया ॥११०॥ तच्चायाहिमुहो सो, चारित्तं गिहिउं महुस्साही । गेहट्ठियमुणिवेसं, दुटुं पाविज्ज वेरग्गं ॥१११।। घोरुवसग्गावसरे, वि य सावगकामदेवपमुहाणं । सरइ सया दिटुंते, न चलइ सम्मत्तभावाओ ॥११२।। तिव्वुदया कम्माणं, कइया जाणइ न सुहुमतत्तत्थे । तइया वि सुद्धसद्धं, रक्खइ संकेइ णो लेसा ॥११३।। सम्मत्तं संकाए, होज्जा मलिणं पणाइयारगणे । वारेइ धम्मकिरियं, जिणपण्णत्तं पसाहेए ॥११४|| जिणजिणमयमयरागी, चिच्चण्णं कयवरं विभाविज्जा । सम्मत्ती भववासं, मण्णिज्जा निगडसारिच्छं ॥११५।। सम्मत्तं नियवंसे, ठवेइ जो मुत्तिसम्मुहो तेणं । ठविओ सईयवंसो, सयलो सम्मत्तदाणाओ ॥११६।। सक्काणुट्ठाणाई, करेइ तइयरविहिं पसद्दहइ । एवं पि संकुणंतो, सो चारित्ता लहइ मुत्तिं ॥११७।। वररुइबंभवयाई, भवसायरतारगाइ तुंबाई । संधारतो ताई, निमज्जए त्थीनईसु कहं ॥११८।। नवपयसाहणसमए, छठे दियहे सरिज्ज सम्मत्तं । सगसट्ठिगुणझाणं, कायव्वं विचलचित्तेणं ॥११९।। दंसणपयपणिहाणं, आगमनोआगमेहि कायव्वं । उवओगनाणकलिओ, पढमो किरियण्णिओ बीओ ॥१२०।। निक्खेवचउक्काओ, दंसणपयभावणा कुणिज्ज सया । दंसणमिइ जस्सक्खा, नामेणं दंसणो सेऽत्थ ॥१२१।।