________________
प्राकृतस्तोत्रप्रकाशः
२९९
दंसणगुणीण पडिमा, ठवणा दंसणमिइ स्सुए भणियं । गुणगुणिविभेयभावा, विरूवठवणा कहं होज्जा ॥१२२।। खाओवसमियदिट्ठी, दव्वेणं दंसणं मुणेयव्वं । सम्मत्तमोहणीओ-दयपोग्गलियं तयं जम्हा ॥१२३।। अमुणियपरमत्थाणं, सच्चं जिणवुत्तमेयमिइ सद्धा । दव्वेणं सम्मत्तं, अणुवओगी य अत्थण्णो ॥१२४।। नवतत्तबोहकलिया, सद्धा जा सा य भावसम्मत्तं । अहवा जं दव्वेणं, सम्मत्ता होज्ज विवरीयं ॥१२५।। उदयदुगाभावजुयं, उवसमियं खाइयं च सम्मत्तं । सब्भावदंसणं तं, अपोग्गलसिट्ठपरिणामं ॥१२६।। दंसणपयपणिहाणं, एवं छठे दिणे कुण्णिज्ज मुया । सगसट्ठिगुणणुमाणा, काउस्सग्गाइ पण्णत्तं ॥१२७।। उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे । विण्णेओ सेऽण्णत्थवि, संसाहगभव्वमणुएहिं ॥१२८।। दंसणपयं सरंता, पयत्थसब्भावणं विभावेंता । दंसणरूवा होज्जा, मज्झत्थणरा विणोएणं ॥१२९।। मणुयत्तं पुण्णेणं, लब्भइ सिरिसिद्धचक्कसंसेवा । जाणित्ति य हरिसेणं, ताए सहलं भवं कुज्जा ॥१३०।। गुणरइरंगतरंगो, अभियविहाणायराइयपमुइओ । विविहोवमसिरिसंघो, नियगुणमोयं लहेउ सया ॥१३१।। दंसणपयसंपूया-वंदणमाणेहि होज्ज कल्लाणं ।। उवसग्गतिमिरविलओ, वरपडिहालद्धिसिद्धीओ ॥१३२।। दाणंकनिहिंदु(१९९५)मिए, वरिसे सोहग्गपंचमीदियहे । सिरिसिद्धचक्कभत्ते, जइणउरीरायणयरम्म ॥१३३।। सम्मदसणथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, रइयं जसभद्दपढणटुं ॥१३४॥ पढणाऽऽयण्णसीला, भव्वा पावंति मंगलालीओ । नाणाइथुत्ततितयं, पुण्णाणंदा प्पणेस्सामि ॥१३५।।
॥ नाणपयथुत्तं ॥ वंदिय सम्मत्तपयं, उवयारगणेमिसूरिगुरुमंतं । सम्मण्णाणत्तवणं, विहेमि विविहाणुओगमयं ॥१॥ (आर्यावृत्तम्) मणवयणकायतावं, जं सामइ दिण्णभावसिरिपयरं । सण्णाणसंजमाणं-दभरियमहिलत्थतत्तदयं ॥२॥