________________
३००
श्रीविजयपद्मसूरिविरचितः
परमप्पहावकलियं, अबीयतिहुयणविलद्धविजयधयं । सव्वव्वावगवज्जं, दरिसणसत्थेसु पसमदयं ॥३॥ उइयं नायं दाउं, सेसाहिलदंसणाण जं सक्कं । तमणेगंतदरिसणं, जयइ सियावायणिपक्खं ॥४॥ तम्मि परमपयलाहो, वुत्तो जिणएहिं नाणकिरियाहिं । संखित्तवयणमेयं, वित्थडवाओ य तत्तत्थे ॥५॥ वाई पुच्छइ कम्हा, नाणस्साइग्गहणमत्थ किरियाए । इह पण्हुत्तरमेयं, विण्णेयं पुज्जगुरुभणियं ॥६॥ नाणेण सया होज्जा, किरियाराहणमदोससाहल्लं । एत्तो नाणस्साइ-ग्गहणं विहियं पवयणम्मि ॥७॥ जह तिहलाइ करेंते, जलं विसुद्धं तहा वरतवेणं । संपक्खालिज्जंते, परिजिण्णोवचियकम्ममला ॥८॥ अहिणवकम्मनिरोहो, किज्जइ सुहसंजमेण दुण्हं पि । साहणविहिप्पबोहो, होज्जा नाणेण णण्णेणं ॥९॥ तम्हाऽऽवस्सयसुत्ते, णिज्झुत्तीए पयासगं नाणं । तह सोहिया तवस्सा, गुत्तिहरो संजमो तिण्हं ॥१०॥ जोगा मुत्ती भणिया, अत्थवि सण्णाणपढमपरिगहणं । दसवेयालियसुत्ते, पढमं नाणं तओ करुणा ॥११॥ करुणाचारित्ततवो, धम्मो जीवाइतत्तपरिबोहा । पालिज्जइ सुद्धदया, तम्हा नाणस्स पाहण्णं ॥१२॥ दुग्गइयं सुग्गइयं, किमत्थि तं जाणए न अण्णाणी । छज्जीवणियज्झयणे, सिझंभवसूरिवयणमिणं ॥१३।। सेयं ममं कम्हा, हेयाइं काइ पावकरणाइं । किं भक्खं किमभक्खं, किमपेयं पेयमवि मे किं ॥१४॥ अणुओगसरूवं किं, देवनिरयठाणजीवियप्पाणा । भवकायट्ठिइसिद्धा, सिद्धठिई सुक्खदुहहेऊ ॥१५।। नवतत्तदव्वछक्कं, उव्वट्टणवट्टणाउ सेढीओ । सत्ताठिइरसघाया, संकम चिय कम्मनिज्जरणं ॥१६।। उदयनिसेयाबाहा-भेया विविहा तहेव जीवाणं । लोयपयत्थुस्सग्गा-ववायनयमाणगमभंगा ॥१७|| विहिपडिसेहकसाई, तेसिं सब्भावतत्तरूवं किं । एएसिं पण्हाणं, पडिवयणं होज्ज नाणाओ ॥१८॥ सण्णाणुवओगित्तं, वियारिऊणं विसिट्ठविण्णेहिं । बहुसुत्ताइसु वुत्तं, नाणं नयणं तइज्जमिणं ॥१९॥