________________
१८०
श्रीविजयपद्मसूरिविरचितः
नोच्छिष्टं भोजनं धार्यं, स्थालीं कुर्याच्च निर्मलाम् । पीत्वाऽच्छां वाटिकां कृत्वा, स्थाप्येयं जलभाजने ॥८५॥ अन्यथा जीवहिंसा स्यात्, संमूच्छिमविनाशतः । उच्छिष्टभोजनादौ हि जीवोत्पत्तिः प्रकीर्तिता ॥८६॥ तत्रैव त्रिविधाहार प्रत्याख्यानं विधाय च । चैत्यवन्दनमप्येवं ततः कुर्याद् गुणस्मृतिम् ॥८७॥ देवानां वन्दनादर्वाक्, प्रतिलेखनमित्यपि । द्वयं सूर्यास्तकालाद्धि, पूर्वं कार्यं विधीच्छुभिः ॥८८॥ मन्दिरे दर्शना रात्रि - मङ्गलादि ततः परम् । प्रतिक्रमणमित्येवं कृत्वा विशतिसंमिता ॥ ८९॥ नमस्कारावलिर्गुण्या, स्थैर्यात् श्रीपालरासकः । श्रोतव्यः प्रहारदूर्ध्वं पठित्वा पोरिसीं ततः ॥९०॥ अल्पा निद्रेति सङ्क्षेपादेवं साधारणो विधिः । वर्णितो बिस्तरो ज्ञेयो, गीतार्थगुरुयोगतः ॥ ९१ ॥ सम्पूर्णो मण्डलस्याऽस्य चरित्रे प्राकृते विधिः । प्रोक्तस्तदनुसारेण विज्ञेयो हर्षदायकः ॥९२॥ सिद्धचक्रसमं नान्यदुत्तमं जगतीतले ।
रहस्यं जैनधर्मस्य, पूर्णमत्र प्रतिष्ठितम् ॥९३॥
ये सिद्धा ये च सेत्स्यन्ति सिद्धयन्त्यन्यत्र येऽपि च । ते सर्वे सिद्धचक्रस्य साधनान्नैव संशयः ॥ ९४॥ एकस्याऽपि पदस्याऽत्रा उनके ध्यानात् शिवं गताः । भवेन्नवपदध्यानान्मुक्तिः तत्र किमद्भुतम् ॥ ९५ ॥ मन्त्रेषु परमो मन्त्रः, तत्त्वेषु तत्त्वमुत्तमम् । अर्थेषु परमार्थोऽयं पदेषु परमं पदम् ॥९६॥ तामसी राजसी हेया, सात्त्विकी भक्तिरुत्तमा । विधेयाऽवञ्चकत्वेन, सैव सर्वार्थसिद्धिदा ॥९७॥ क्षान्तो दान्तो निरारम्भो, निर्निदानो विधिप्रियः । आराधकोऽस्य विज्ञेयो, विपरीतो विराधकः ॥९८॥ आराध्यं परया भक्त्या, शान्त्या शीलादियुक्तया । हन्तुं प्रभवति नैवा -ऽऽराधकं शत्रुरत्र च ॥९९॥ दिनानि नव प्रत्येक - माश्विनचैत्रमासयोः । एकाशीतिदिनान्येवं सार्धवर्षचतुष्टये ॥१००॥ विधिनोद्यापनं कार्य तपसोऽन्ते प्रमोदतः । चरित्रात् प्राकृतात् सोऽयं विज्ञेयो रासकादपि ॥ १०१ ॥
-.