________________
श्रीस्तोत्रचिन्तामणिः
निराहारपदास्वादं, स्थैर्यभावसहायदम् । अहिंसासाधनं वयं सद्वैराग्योन्नतिप्रदम् ॥६८॥ साध्यते वासवादित्वं, येनर्द्धिरप्यनर्गला । विहाय विकृती गृद्धि, कुरु बाहुबलीव तत् ॥६९॥ जलेन कृतमप्यच्छे, वासः स्यान्मलिनं पुनः । तपसा निर्मलो जातो, न देहो मलिनो भवेत् ॥७०॥ सर्षपाक्षतदध्यादौ, परमं मङ्गलं तपः । स्निग्धान्यपि हि कर्माणि दह्यन्ते येन लीलया ॥ ७१ ॥ तपसेत्यादिनिर्युक्तौ प्रोक्तमावश्यके खलु । श्रुतकेवलिना श्रीम - त्स्वामिना भद्रबाहुना ॥ ७२॥ रसपाको विना नाऽग्नि, न घटोऽपि मृदं विना । न पटोऽपि विना तन्तून् नाऽघनाशस्तपो विना ॥७३|| क्षारो वस्त्रस्य देहस्य, जलं स्वर्णस्य पावकः । नयनस्याऽञ्जनं हेतु-र्नैर्मल्ये तप आत्मनः ॥७४॥ जिनेन्द्रैरपि यत् तप्तं तद्भवे मुक्तिगामिभिः । अज्ञातभवसङ्ख्यानै र्युष्माभिस्तु विशेषतः ॥ ७५ ॥ अत एवाऽस्य प्राधान्यं मुक्त्यङ्गेषु प्रवेदितम् । 'तवसा संजमेणं' ति, भगवत्यादिसम्मतिः ॥७६॥ भेदा द्वादश पञ्चाशत् संक्षेपाच्च विशेषतः । विधेयं तपसो ध्यान मागमादिविचारतः ॥७७॥ ज्ञानं प्रकाशकं प्रोक्तं, शोधकं तप इत्यपि । गुप्तिकृच्चरणं ज्ञेयं, त्रियोगात् परमं पदम् ॥७८॥ स्वरूपं सिद्धचक्रस्य, एवं किञ्चिद् विवर्णितम् । विधिपूर्वफलं तस्माद, विधिरादौ फलं ततः ॥७९॥ चतुर्घटीशेषरात्रा - वुत्थाय स्वरमान्द्यतः । प्रतिक्रान्ति वा विधाय कायोत्सर्ग यथापदम् ||८०|| आसूर्योदयतः कार्य प्रतिलेखनमित्यथ । देववन्दनमाधाय यन्त्रपूजाऽप्यनन्तरम् ॥८१॥ नवचैत्यवन्दनानि तथैव गुरुवन्दनम् । व्याख्यानश्रवणं चैव, प्रत्याख्यानविधिस्ततः ॥८२॥ सप्तधा निर्मलो भूत्वा कुर्यात् स्नात्रं च पूजनम् । यथागुणं स्वस्तिकादि कुर्यादुल्लासपूर्वकम् ॥८३॥ पूर्ववद् विधिना कार्यं मध्याह्ने देववन्दनम् । प्रत्याख्यानं पारयित्वा चाऽऽमाम्लं च ततः पदम् ॥८४॥
१७९