________________
श्रीस्तोत्रचिन्तामणिः
त्रिभागोनदेहाप्तसिद्धिप्रमोदं, जराद्यैर्विहीनं विशुद्धस्वरूपम् । युतं शाश्वतानन्दबोधादिभावै - रनङ्गगुहं सङ्गतानङ्गभावम् ॥२॥ करोति स्तुतिर्यस्य सन्निर्जरालि (लिः), कृता सेवना निर्निदाना विमाना । प्रदत्तेऽविलम्बं शिवं स्वर्गसौख्यं तमीडेऽनिशं लक्ष्मणाकुक्षिरत्नम् ||३||
॥ श्रीसुविधिनाथ चैत्यवन्दनम् ॥ नयनिक्षेपविभक्ति-प्रसक्तवाचोऽभिरूपनुतियोग्या: ।
वृजिनापहा विशिष्टाः, समस्तभाषानुगा यस्य ॥१॥ ( आर्यावृत्तम्) यो वन्द्यो योगीशै-र्भव्यस्थतमोवितानतपनाभः ।
भुवनावनैकनिरतः, स जयतु सुविधिर्जिनेशानः ॥ २॥ [युग्मम् ] भवबन्धनमुक्तीच्छा, यदि चेतसि चेतन ! स्खलनहीना । रामाङ्गजसुविधिजिनं, ग्राहाङ्कं पूजयाऽक्षेपम् ॥३॥
॥ श्रीशीतलनाथ - चैत्यवन्दनम् ॥ संसारारण्याङ्गिनां सार्थवाहो, नीरागोऽपि प्रीणिताङ्गयोघचितः । निर्देषोऽपि प्रास्ततुच्छारिमोहो, निष्कामोऽपीष्टार्थदाने समर्थ: ॥ १ ॥ ( शालिनीवृत्तम्) सामान्यार्चां कुर्वतो यस्य पुण्यं तद् भूयिष्ठं चन्दनेनाऽर्चनेन । लक्षाभ्यस्तं मालयाऽनन्तगुण्यं, सम्पद्येतेडाविधानेन पुण्यम् ॥२॥ स्वान्तःप्रीत्या भक्तितो नागकेतो- र्दृष्टान्तेनोपार्ज्यते ज्ञानरत्नम् । सद्भावाढ्यां तीर्थकृन्नामलक्ष्मीं प्राप्नोतीशं तं स्तुवे शीतलेशम् ||३||
॥ श्रीश्रेयांसनाथ - चैत्यवन्दनम् ॥
दीप्रसत्क्रमनखैर्विराजितं, सात्त्विकानुभवसार्थदायकम् ।
विष्णुराजतनयं महारुचि, विष्णुहर्षदमनिष्टवारकम् ॥१॥ (रथोद्धतावृत्तम्) सर्वकर्मगतमर्मभेदकं, विश्वतत्त्वगरहस्यदर्शकम् ।
१४७
क्षायिकप्रगुणरत्ननीरधि, निर्मदं प्रशमिशेखरप्रभुम् ॥२॥
दिव्यशान्तिदपदाब्जपूजनं, वत्सलं प्रणतदेहिसञ्चये । शान्तिदं प्रतिदिनं प्रणौम्यहं कामदं निरुपलेपजीवनम् ||३||
॥ श्रीवासुपूज्यस्वामि- चैत्यवन्दनम् ॥
गीर्वाणानतमस्तकस्थमुकुटोद्दीप्रोस्स्ररत्नश्रियो, यस्याऽङ्घ्रिप्रभवोपरक्तनखर श्रीर्वर्यतामानशे । बिम्बौष्ठं वरचित्त्रयेण कलितं बाल्येऽप्यबाल्यश्रितं तं पाथोजनिभद्युतिं प्रणिदधे श्रीवासुपूज्याधिपम् ॥१॥
(शार्दूल०)