________________
१८६
श्रीविजयपद्मसूरिविरचितः
विघ्नोत्सर्जननिपुणा-मज्ञानतमोऽपहां विशदवर्णाम् । सितवस्त्रमालिनी तां, प्रणौम्यहं भारतीं भव्याम् ।।५।। विशदाभरणविभूषां, निर्मलदर्शनविशुद्धबोधवराम् । सुरगीतरतेमहिषीं, नमाम्यहं शारदाजननीम् ॥६॥ यस्या ध्यानं दिव्या-नन्दनिदानं विवेकिमनुजानाम् । सङ्घोन्नतिकटिबद्धां, भाषां ध्यायामि तां नित्यम् ।।७।। प्रस्थानस्मृतिकाले, भावाचार्याः निवेश्य यां चित्ते । कुर्वन्ति सङ्घभद्रं, वाणी तां प्रणिदधेऽनुदिनम् ॥८॥ श्रुतसागरपारेष्ट-प्रदानचिन्तामणि महाशक्तिम् । दिव्याङ्गकान्तिदीप्तां, मरालवाहनां नौमि ॥९॥ पुस्तकमालालङ्कृत-दक्षिणहस्तां प्रशस्तशशिवदनाम् । पङ्कजवीणालङ्कृत-वामकरां भगवतीं नौमि ॥१०॥ वागीश्वरि ! प्रसन्ना, त्वं भव करुणां विधाय मयि विपुलाम् । येनाऽश्नुवे कवित्वं, निखिलागमतत्त्वविज्ञानम् ॥११॥ ॐ ह्रीं क्ली वाग्वादिनि !, वद वद मातः ! सरस्वति ! प्रौढे ! । तुभ्यं नमो जपन्त्वि-त्येतन्मन्त्रं सदा भव्याः ॥१२।। मन्त्रानुभावसिद्धा, मलयगिरिहेमचन्द्रदेवेन्द्रौ । श्रीवृद्धमल्लपूज्यौ, षष्ठो श्रीबप्पभट्टगुरुः ॥१३।। त्वत्करुणामृतसिक्ता, एते षट् सभ्यमान्यसद्वचनाः । जाताः शासनभासन-दक्षास्तत् त्वामहं स्तौमि ॥१४॥ त्वत्पदसेवायोगो, हंसोऽपि विवेकवान् महीविदितः । येषां हृदि तव पादौ, भाषे पुनरत्र किं तेषाम् ॥१५॥ स्पष्टं वद वद मातः !, हंस इव त्वत्पदाम्बुजे चपलम् । हृदयं कदा प्रसन्नं, निरतं सम्पत्स्यते नितराम् ॥१६।। रससंचारणकुशलां, ग्रन्थादौ यां प्रणम्य विद्वांसः । सानन्दग्रन्थपूर्ति-मश्नुवते तां स्तुवे जननीम् ॥१७।। प्रवराजारीग्रामे, शत्रुञ्जयरैवतादितीर्थेषु । राजनगररांतेजे, स्थितां स्तुवे पत्तनेऽपि तथा ॥१८।। अतुलस्तव प्रभावः, सुरसन्दोहस्तु ते मया बहुशः । अनुभूतो गुरुमन्त्र-ध्यानावसरे विधानाढ्ये ॥१९।। ते पुण्यशालिधन्या, विशालकीर्तिप्रतापसत्त्वधराः । कल्याणकान्तयस्ते, ये त्वां मनसि स्मरन्ति नराः ॥२०॥ विपुला बुद्धिस्तेषां, मङ्गलमाला सदा महानन्दः । ये त्वदनुग्रहसाराः, कमला विमला भवेत् तेषाम् ॥२१॥