________________
नूतनस्तोत्रसङ्ग्रहः
११५
॥ १४. श्रीविजयनेमिसूरि- अष्टकम् (प्राकृतम् ) ॥
सन्तो सीलधरो महव्वयधरो सुक्खंगरो पाणिणं, जस्साऽऽणं विबुहा वहन्ति सगला सीयुत्तमङ्गे सया । पुज्जो सग्गुणमण्डिओ जगगुरू थुच्चो बुहेहिं मुणी, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ॥१॥ पुण्णाणं जलही कलेसरहिओ कोहाइदोसुज्झिओ, दुक्खाणं भवियाण णासकुसलो विज्जाघणेहिं जुओ । निण्हाओ भयवं पणट्टभयगो सत्तत्तसंबोहगो, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ||२|| सन्देहद्दिवियारणासणिसमो सिद्धन्तपारङ्गमो, गुत्तो गुत्तिभरेण जो य समिईहिं भूसिओ सुद्धधी । जेणुद्दण्डकुवाइदप्पदलणे रतिंदिवुज्झम्मइ, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ||३|| धम्मम्भोनिविड्ढणेगभवई भावारिविद्धंसगो, णिच्चं जस्स चरित्तमत्थि अणघं कामाइदोसुज्झिअं । निप्फावोऽमयणो भवग्गिसलिलं दन्तो प्पहावागरो, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ॥४॥ संजोगा रहिओ विमुक्कसगलोवाही गुणाणं घरं, निम्माओ सुहकारगं दरिसणं जस्सऽत्थि लोगे सया । वक्खाणब्भुअसत्तितोसियजगासेसासुमन्तो कई, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो ॥५॥ भव्वम्भोजभगो पमायरहिओ कल्लाणहेऊ पहू, पक्खीणट्ठमदोऽविगारनयणो संसारसंतारगो । मिच्छादंसणखण्डगो जिणमयाऽऽसंवड्डगो निम्ममो, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो ॥६॥ आइच्चप्पडिमो तमप्पदलणे धीरो सहावेण जो, बज्झऽब्भन्तरदिप्पसत्तवजुओ कारुण्णणीम्बु । भाण्डुव्वऽपमायगो बुहणुओ तेलुक्कभद्दंगरो, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ॥७॥ णिक्कामो जयणाजुओ मुणिवरो भव्वाण संपालगो, णिस्सल्लो मणुजोवदेसकुसलो सन्नाणपाहोणिही । णिग्गन्थो समयम्बुही जिणमये दक्खोऽविपक्खो गणी, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ॥८॥
R