________________
११६
पं. श्रीप्रतापविजयविरचितः
॥ १५. श्रीनेमिसूरि-अष्टकम् (समसंस्कृतप्राकृतम्) ॥
संसारसंसारणमारमारं, धीरं सुबोधं नवमेघनादं । विलीनमोहं विमदं विलोभं, नमामि नेमि नयनीरनाथं ॥१॥ सारङ्गसाराननमङ्कहीनं, संसारसन्तापनिरासनीरं । लोके दयालु सुविनेयजातं, नमामि नेमिं नयनीरनाथं ॥२॥ सनाऽपतन्द्रं भयजातभेदं, संसारसेतुं समयाभिबुद्धं ।। भावारिघातं समताम्बुनाथं, नमामि नेमि नयनीरनाथं ॥३।। संबोधिबीजं गलिताभिमानं, संसारभीरु करुणानिवासं । सज्जन्तुसंकामितपारिजातं, नमामि नेमि नयनीरनाथं ॥४॥ संवेगसारांबविलीनचित्तं, वाचंयमं भूरिविभूतिहेतुम् । संबोधसंपावितलोकचित्तं, नमामि नेमि नयनीरनाथं ॥५॥ वीरं सुधीरं सुगुणाभिरामं, वीताखिलोपाधिममायमारम् । संसातहेतुं जितवादिमानं, नमामि नेमि नयनीरनाथं ॥६॥ आचारपूतं रमणीयरूपं, निस्सारसंसारविचारकारं । निस्सङ्गमेकं विनिपातपातं, नमामि नेमि नयनीरनाथं ॥७॥ उद्दामधामावलिभासमानं, सन्देहसन्दोहसमूलसूदं । निस्सीमसूमं समसाधुसारं, नमामि नेमि नयनीरनाथं ।।८।।