________________
नूतनस्तोत्रसङ्ग्रहः
११७
॥ १६. दण्डकवृत्तेन गुरुस्तुतिः ॥
त्रिभुवनजनमानसाम्भोजलीलाविधौ हंसकल्पं समूलव्यपास्ताखिलद्वेषिवर्ग क्षमागारमानन्दपीयूषयूषोदधि विश्वविख्यातकीर्ति हताशेषदोषं प्रमादार्णवालोडनस्वर्णधात्रीभृदंहिद्वयं शान्तमुद्राङ्कितं रम्यकायं गतापायमौदार्यसौभाग्यसंपत्तिगेहं कृपाम्भोनिधि ज्ञानसिन्धुं प्रणमाखिलच्छेकलोकोत्करं सद्गुणाम्भोनिधि न्यक्कृतानङ्गतुङ्गोद्धतैरावणात्यन्तशक्तिं तपस्यानिरुद्धास्थिराक्षप्रबन्धं नयाम्भोनिधिम् ।
चरणकरणधारिणं निर्ममं पापवन्ध्यं सदाचारयुक्तं विकारव्यपेतं सुधर्मोत्तमक्ष्मारुहोल्लासनैकाम्बुवाहं स्थिरस्वान्तमाप्ताभिवन्द्यं मुनीन्द्रं सुसिद्धान्तपाथोधिपारङ्गमं शारदाम्भोधिजास्यं सदासेव्यपादं प्रबोधप्रदं प्रौढतेजस्विनं सत्प्रभावाकरं भव्यचेतश्चकोरैणचिह्नायमानं निशानाथशान्तं गतप्राणिवैरं निरीहं वचोनीरनिर्धतनिःशेषभव्योच्चलान्तर्मलम् ॥
परममहिममन्दिरं शुद्धचारित्रयुक्तं कलानां गृहं सर्वसंपत्करं विश्वबन्धुं निरङ्कं गताकं विमानं शुभध्यानयुक्तं विलीनाखिलारातिसन्दोहमन्यूनपुण्यं सदा देशनारञ्जितानेकलोकं कुकर्माद्रिनिर्भेददम्भोलिकल्पं पवित्राशयं विश्वजाड्यापहारं शुभैकास्पदं ब्रह्मचर्योत्तमालङ्कृतिभ्राजितं सर्वविद्याप्रवीणं गतोपाधिवृन्दं जितान्तःसपत्नं सरोजाक्षयुग्मं महोधाम सन्तोषभाजं जगच्चिन्तितार्थानिमेषद्रुमम् ।
रसपशुपतिनेत्र(३६)संख्यामितेद्धैर्गुणैर्भूषिताङ्गं विपत्त्यौघविध्वंसकं पञ्चधाऽऽचारसंपालकं शुद्धशीलं मृषावादशून्यं कुवाद्युत्कटेभोत्करध्वंसने पञ्चवक्त्रं सतां कारितश्रीजिनेन्द्रोक्तसद्धर्मपीयूषपानं हतानेकसन्देहजालं शुभप्राणिनां षण्मताभिज्ञमहोहरं धैर्यगाम्भीर्ययुक्तं कृतिप्राञ्चितं सर्ववाचंयमेशं प्रतापान्वितं दीप्तिमन्तं पयोनाथगम्भीरवाचं मुदा नौमि निर्ग्रन्थचूडामणि नेमिसूरीश्वरं सर्वदा ।।
8
+
R