________________
नूतनस्तोत्रसङ्ग्रहः
॥ २. श्रीचतुर्विंशतिजिनचैत्यवन्दनानि
( १ )
॥ श्रीआदिजिन-चैत्यवन्दनम् ॥
सदा ज्योतीरूपं दलितयुगधर्मोरुतमसं, गतेच्छं देवेन्द्रैर्विहितवरिवस्यं शिवमयम् । मुदाऽऽद्यं देवेन्द्रं विततमहिमानं गुणनिधि, नमामस्तं दीर्णाखिलकुमतियूथं ततकृपम् ॥१॥ स्वयम्बुद्धं सिद्धं स्वबलजितमोहक्षितिपतिं, त्रिलोकीजन्तूनामभिलषितचिन्तामणिसमम् । अपास्तैनःपुञ्जं विदितनिखिलाण्वर्थमभयं स्तुवे श्रीनाभेयं जगति कृतधर्मोन्नतिमजम् ॥२॥ अनन्तज्ञानाढ्यं प्रशमरससिन्धुं भयभिदं बुधैर्थ्येयं नाकीश्वरमुकुटघृष्टाङ्घ्रिकमलम् । परैर्विश्वे यस्य प्रवचनमबाध्यं विजयते, स्तुमस्तं निर्व्याजं प्रथमजिनमापद्विरहितम् ॥३॥
(२)
॥ श्रीअजितनाथ-चैत्यवन्दनम् ॥
२ ॥
शुभध्यानारूढं विहितजनहर्षं शिवगतं, निरीशं तारङ्गाधिपमतिशयद्धशमतुलम् । मुदा देवाः सेन्द्रा यमभिनिनुवन्ति प्रतिदिनं द्वितीयं तं देवं करिवरकलङ्कं प्रणिदधे ॥१॥ निरातङ्कं संसारजलनिधिनावं भुवनपं गतन्यक्षोपाधिं शमयमनिशान्तं शुभकरम् । कृतार्थं पुण्यार्थं सुकृतफलदाराममभयं द्वितीयं तं देवं करिवरकलङ्कं प्रणिदधे ॥२॥ अभूद् यत्कल्याणेषु नरकगतानामपि सुखं, पतिं साकेतस्य प्रणतविबुधेन्द्रावलिमहम् । विभुं विश्वाधीशं कनकसमकायं स्थिरतरं द्वितीयं तं देवं करिवरकलङ्कं प्रणिदधे ||३||
(३)
॥ श्रीसम्भवनाथ-चैत्यवन्दनम् ॥
हतक्रूरक्रोधादिरिपुसमवायं सदधिपं, वराश्वाभिज्ञानं त्रिभुवनसरोजैकतरणिम् । कृपापारावारं त्रिदशमहिताङ्घ्यम्बुजयुगं, नुमस्तं भक्त्या सम्भवजिनवरं वीततमम् ॥१॥
७५