________________
७४
पं. श्रीप्रतापविजयविरचितः
भामण्डलं गुरुमहश्च यदुत्तमाङ्ग-पृष्ठे विभाति हि विडम्बितसूर्यशोभम् ।। तं पूज्यपादकमलं कनकाद्रिकान्ति, भक्त्या नमामि सततं नमिनाथदेवम् ॥३॥
(२२)
॥ श्रीनेमिनाथ-चैत्यवन्दनम् ॥ निःशेषभव्यजनसंशयशङ्कुभेदं, शङ्खाङ्कितांहिकमलं जितकाममल्लम् । राजीमतीनयनबर्हिपयोदकल्पं, श्रीनेमिमाप्तमहितं शिवदं स्तवीमि ॥१॥ संशोषिताखिलकुवादिकलासमुद्र, प्रोद्दामनूनजलदासितकान्तिशोभम् । श्रीयादुगोत्रगगनाम्बररत्नकल्पं, श्रीनेमिमाप्तमहितं शिवदं स्तवीमि ॥२॥ स्याद्वादमञ्जुलसमुद्रविकाशचन्द्रं, प्रक्षीणसर्वकलुषं विजिताक्षवृन्दम् । संसारदीप्रशिखितापविनाशनीरं, श्रीनेमिमाप्तमहितं शिवदं स्तवीमि ॥३॥
(२३)
॥ श्रीपार्श्वनाथ-चैत्यवन्दनम् ॥ ख्यातातिशायिमहिमानमनन्तसौख्यं, धीरं शताब्दपरमायुषमिन्द्रपूज्यम् । भोगीन्द्रलक्ष्मकलितं नवहस्तकायं, पाश्र्वं नमामि सततं शुकवर्णकायम् ॥१॥ सेहे श्रियेऽतिनिबिडान् कमठोपसर्गान्, छत्रत्रयं त्रिभुवनाधिपतित्वसूचम् । मौलौ बिभर्ति सततं जितसूर्यतेज-स्तं पार्श्वदेवमनिशं सुतरां नमामि ॥२॥ ब्राया निरुद्धसुरसूरिमहाप्रभावं, कोधादिमल्लजयिनं परमषिमुख्यम् । शान्तं प्रमादमदनज्वरशान्तिवैद्यं, पार्वं सदा प्रणिदधे नतपार्श्वयक्षम् ॥३॥
(२४)
॥ श्रीवीरजिन-चैत्यवन्दनम् ॥ सिद्धार्थपार्थिवकुलाम्बरसप्तसप्ति, स्याद्वादधर्मनिलयं त्रिजगत्प्रधानम् । सारङ्गराजललितक्रमपद्मयुग्मं, वीरं नमामि भववारिधियानपात्रम् ॥१॥ यस्याऽभिषेकसमये सुरराजचेत:-सन्देहशङ्कुशमनाय नगश्चकम्पे । वामांहितः सकलदूषणवर्जितस्तं, भक्त्या स्तुवेऽन्तिमजिनं सुकृतैकहेतुम् ।।२।। नेता महोदयपदं समसङ्घनेता, मिथ्यात्वबुद्धितिमिरावलिचण्डरश्मिः । सूत्रार्थदाननिपुणः कृतिवृन्दवन्द्यो-ऽरिष्टानि नो दलयतु प्रभुवीरनाथः ॥३॥ [सर्वेऽपि श्लोका वसन्ततिलकावृत्तनिबद्धाः]