________________
श्रीविजयपद्मसूरिविरचितः
हुसिरितित्थयरेहिं समुवएसिएसु पसत्थालंबणेसुं भत्तिमग्गालंबणं पि पहाणभावेणमुवइट्टं ति नाणुइयं, जओ भत्तिगुणप्पमुइया भव्वा ण भमंति तिरिगइपमुहा विविहदुहाणुभवनिबंधणा दुग्गई, तहा णाणाइगुणेहिंतोऽवि भत्ती निप्पडिवाया पण्णत्ता देवयाहिट्ठियबीयबुद्धिलद्धिसिद्धिनिहाणचउणाणिगणहरगुंफियपवयणे त्ति ।
२०२
जओ माणाइहेउकलावपरिहीयमाणनाणगुणासुमंताणं पसत्थनाणफलमणुण्णविरइफलासायणभयणा जहा दीसइ, न तहा भत्तिमंता सोग्गइसफलं न लहंति त्ति ।
अविय । लोइयसत्थेसु वि तिण्णि नेत्ताइ वुत्ताइ, तं जहा - (१) चम्मनेत्तं (२) नाणनेत्तं (३) दिव्वचक्खुं ति । तत्थ दिव्वचक्खुं कस्स होज्जा ? अत्थुत्तरम्मि पडिवाइयं जं - “दिव्यचक्षुर्ज्ञानिनो भक्तजनस्य च' । इणमत्थ तप्पज्जं - नाणीणं भत्तिप्पहाणजीवणसालीणं य होज्जा दिव्वनयणं । एत्तो इणं सिज्झइ चेव जय भत्ती खलु इट्ठसिद्धीए अउव्वं साहणंति ।
विहिविण्णाण बहुमाणमणसुद्धिप्पमुहसाहणसामग्गीए संसाहिया भत्ती होज्जा सफलप्पयाइणी त्ति वि विण्णकुलसुण्णेयमेव । मणसुद्धी वि दव्वत्थवविहेयभावत्थवमय-पागयसक्कयाइभासानिबद्धथुत्ताइयपसत्थालंबणसेवणाहीणा चेव त्ति वियाराओ मए प्पणीयाणि थुत्तचिंतामणीए विविहवित्तेहिं सक्कयथुत्ताइ पागयत्थुत्तप्पयासे य पागयथुत्ताइं परमोवयारिसुग्गहियनामधिज्ज - मईयप्पुद्धारग-तवगणगयणपहायरपरमगुरु सिरिविजयनेमिसूरीसरप्पसाएणं ति । थुत्तप्पणयणप्पसंगम्मि पइथुत्तं तित्थयराइजीवणलेसोवि पयंसिओ, तहा पहुदेसणासरूवुवदंसणसमए अप्पियदव्वाणुओगाइपयत्थतत्तलेसोऽवि ।
कुणमि पज्जंते निवेयणमिणं, जउय एयग्गंथजुयलज्झयणज्झावणाइसुहजोगेहिं भव्वजीवा पाविऊण पहुसाहियमग्गं परमुल्लासा सेविऊणं तं होज्जा पुज्जपायपज्जूसाहिसरणिज्जाहिहाणपहुमया ।
तहा छउमत्थाणमणुवओगावरणिज्जकम्मुदयमुद्दणाइजणियक्खलणा अनिवारणिज्ज त्ति जओ पत्थुयग्गंथजुयले गुणग्गहिविउहाणं जग्गा जा काइ क्खलणा दिट्ठिपहमागच्छेज्जा, ता किवं किच्चा विणा संकोयं सूयणिज्जा, जत्तो बिइज्जावित्तीए होज्जा विसोहि त्ति निवेएइ परमोपयारिपुज्जपायायरियपुरंदरपरमगुरुसिरिविजयणेमिसूरीसरचरणकिंकरविणेयाणुविजयपोम्मसूरी ||
&