________________
प्राकृतस्तोत्रप्रकाशः
२०१
॥ ॐ नमोऽभीष्टदेवादिवर्गाय ॥
॥ नमो तवगच्छाहीसर-परमोवयारि-परमगुरु-सिरिविजयणेमिसूरीणं ।।
॥ गंथद्दयपत्थावणा ॥ जस्साहिहाणसरणा पहवंति सिद्धी, सम्मग्गया भवियणा सुणिऊण सिक्खा । पुण्णप्पहावकलियं तवगच्छनाहं, वंदामि तं मह गुरुं सिरिणेमिसूरिं ॥१॥ (वसंततिलयावित्तम्)
अणंतगुणरयणसायरतित्थयरप्पहुप्पयासियाहरीकयकामधेणुसुरपायवचिंतामणिकप्पलयापमुहपसत्थपयत्थसत्थमाहप्पसिरिजिणिंदसासणरसियप्पियबंधुणो ! (१) पइग्गंथं के के पयत्था पयंसिया केण सरूवेणं? (२) किं पओयणं गंथप्पणयणस्स? (३) गंथम्मि के जीवा अहिगारी ? (४) गंथज्झयणे किं फलं? (५) के गंथयारा ? इच्चाइपण्हुत्तरगब्भियवुत्तंतजाणणटुं महोवओगिणी पत्थावण त्ति णाऽविइयं जहत्थाहिहाणनाणकिरियारसियाणं विउहसेहराणं ।
जीए समग्गग्गंथसारंसो संखेवा भण्णिज्जइ, सा पत्थवणा वुच्चइ । जग्गंथगोयरपत्थावणा लिलिहिसा वट्टए, तस्स समग्गगंथस्स दीहदिठ्ठीए पुव्वालोअणाविहाणपुव्वं गंथयारविहियवण्णणाहिप्पायलक्खं चित्ते धारिज्जइ । एयं पद्धइमणुसरिऊणमेव लिहिज्जइ पत्थावणा तत्तत्थणिस्संदधारगेहि लेहगेहि त्ति जाणित्ता कुसला गंथवायगा गंथसंखित्तरहस्समणहिएणं कालेणं जाणिउं पुव्वं वाएंति गंथपत्थावणं ति । एयंपि य ण विस्सरणीयं, जउय पत्थावणाविहीणो गंथो न संपुण्णो त्ति । अओ सुण्णेयमिणं जउय पत्तेयग्गंथाईए जुत्तिजुत्ता चेव पत्थावण त्ति ।
अणेण नियमेणमिमस्स वि गंथजुयलस्स विसए (१) पढमस्स "थुत्तचिंतामणि" त्ति बीयस्स य "पाईयथुत्तप्पयास" त्ति णाणं केणाऽभिप्पाएणं ठवियं गंथयारेणं ति? (२) दोसु वि गंथेसु पत्तेयं किमभिधेयं वट्टए ? (३) तत्थ तत्थवंतरग्गंथा वि के के वटुंति ? (४) किं पयोअणं पत्तेयग्गंथस्स? (५) गंथरयणा कम्मि वरिसे मासतिहिसंजुत्ते कम्मि य नयरे कं निमित्तमालंबिऊणं कीए सेलीए विहिया? इच्चाइबोहणटुं नाणुवओगिणी पत्थावण त्ति विभाविऊणमेयट्टमुवक्कमिज्जए ।
अणाइकालीणचउविहसंसारब्भामगमोहणीयब्भासा अरहट्टघडियण्णाएण भवम्मि संसरणसीलाणं भवियजीवाणं सेयटुं परमकिवालुभवसायरनिज्जामगमहामाहणतिउडीविसुद्धकरुणासंजमतवाइमयधम्मप्पयासगप