________________
नूतनस्तोत्रसङ्ग्रहः
(३)
॥ श्रीनेमिजिनस्तुतिः ॥ यन्नाममात्रस्मृतितो जनाना-मनांसि शीघ्रं विलयं श्रयन्ते । कन्दर्पलीलोपवनप्रणाश-हस्ती स नेमिप्रभुरस्तु सिद्ध्यै ॥१॥ कुकर्मविध्वंसविधानशूरा, नित्यं शरण्याः शरणोत्सुकानाम् । विश्वोपकारप्रवणाशयाः श्री-जिनेश्वरा वो वितरन्तु शर्म ॥२॥ प्रमाणनिक्षेपसुनीतियुक्तं, हितावहं सर्वसतामदोषम् । तीर्थेश्वरास्याम्बुरुहप्रसूतं, ध्यायामि रात्रिन्दिवमागमार्थम् ॥३॥ प्रभाढ्यवैताढ्यसितेतविघ्ना, सदाशयैश्वर्ययुताऽपतन्द्रा । सार्थीकृतागण्यगुणप्रकारा, देव्यम्बिकाख्या कुशलं तनोतु ॥४॥
( ४)
॥ श्रीपार्श्वजिनस्तुतिः ॥ जिगाय यो मन्मथदर्पमाप्त-मखण्डभूमण्डलसेवितांहिम् । दृक्कर्णलक्ष्माङ्कितपादयुग्मं, गतस्पृहं तं भजताऽऽश्वसेनिम् ॥१॥ आसादितानन्तचिदास्पदानां, परार्थनिर्मापणपण्डितानाम् । वीतस्पृहाणां जगदीश्वराणां, जितद्विषां श्रीचरणौ नमामि ॥२॥ सद्भिर्नतं निर्वृतिवम॑दर्शि, कल्याणवल्लीवनवारिवाहम् । विश्वत्रयोद्योतकरं जिनानां, मतं नमामीहितपारिजातम् ॥३।। वामेयदेवांहिसरोजभृङ्गी, विघ्नाहरी नूतनमेघनादा । प्रियङ्करी सर्वजगत्प्रधाना, पद्मावती कामितमातनोतु ॥४||
(५)
॥ श्रीवीरजिनस्तुतिः ॥ विश्वाधीशो देशनावाक्सुधाभिः, सर्वान् भव्यान् जीवयामास योऽसौ । नेशुस्तूर्णं यत्प्रभावात् कषायो-लुकास्तं श्रीवीरभानुं नमामि ॥१॥ भव्याम्भोजोद्बोधनैकोष्णपादा, लेखाधीशैः स्तूयमानाः प्रकामम् । संसाराम्भोराशिपातो जिनेन्द्रा, दृप्यन्मोहेभच्छिदः श्रेयसे स्युः ॥२।। कल्याणौको विज्ञजाताभिवन्द्यं, दोषास्पृष्टं वादिदर्पप्रणाशम् । श्रीसर्वज्ञैर्भाषितं क्षीणमोहै-स्तं सिद्धान्तं नौमि नित्यं पवित्रम् ॥३।। भक्ताभीष्टं पूरयन्ती प्रकामं, भव्योत्तापानुज्झसन्ती लसन्ती । कल्याणी सा विश्वलोकाभिपूज्या, सिद्धादेवी वाच्छितं नस्तनोतु ॥४॥