________________
१००
पं. श्रीप्रतापविजयविरचितः
॥ ८. श्रीशङ्खेश्वरपार्श्वनाथ- षोडशकम् ॥
वामेयाऽनन्तशक्ते ! सुरपतिविहितस्तोत्र ! विज्ञानसिन्धो !, शङ्खशोत्तंस ! देवाऽवृजिन ! शमनिधे ! भव्यदृङ्मुद्विधायिन् । संसाराम्भोधिपोतप्रतिमपदयुगातुल्यकीर्त्त्यम्बुराशे,
भक्त्या स्तोतुं यतेऽहं गुणगणमनिशं युष्मदीयं प्रकामम् ॥१॥
विध्वस्ताशेषदोषं मधुरतमगिरा नन्दिताशेषलोकं, काश्यां प्रख्यातकीर्तिं मदनकरिहरिं छिन्नदुर्मोहजालम् । नागाङ्कं नागपूज्यं कमठमदभिदं धैर्यशैलाधिराजं वन्दे शङ्खेश्वरस्थं जगदहितहरं पार्श्वनाथं जिनेन्द्रम् ॥२॥ श्रेयोवल्लिवनाभिवृद्धिजलदं निर्वाणसौधस्थितं, त्रैलोक्येहितदायकं घनतरश्यामद्युतिं श्रीपतिम् । जैष्ण श्रेणिसमचितांड्रिकमलं भावारिविध्वंसिनं, श्रीशङ्खेश्वरसंस्थितं जिनपतिं पार्श्वेशितारं स्तुमः ||३|| येन ध्यानकृशानुना निजतम:कक्षः समुज्ज्वालितः, पञ्चत्रिंशदुदारवाग्गुणगणैर्योऽसौ समुज्जृम्भते । सर्वज्ञो भगवान् विशुद्धमहिमा देवेश्वरैः संस्तुतः, स श्रीपार्श्वजिनः क्षितौ विजयतां शङ्खेशसम्भूषणम् ॥४॥ दृगानन्दकारी भवव्याधिवैद्यः, कृपाणांपयोधिः पयोजाक्षयुग्मः । श्रियामालयोऽनङ्गनागेशसिंहो, जिनोऽस्त्वाश्वसेनिः शिवायाऽऽर्हतानाम् ॥५॥ महेन्द्राभिवन्द्यः समस्तार्थदर्शी, नयानां निवासो हताशेषकर्मा । व्यपास्तान्तरङ्गारिवारो निरीहः, स शङ्खेश्वरोऽसौ श्रिये वोऽस्तु पार्श्वः ॥६॥ सेन्द्रद्युसत्सुभगमौलिकिरीटकोटी - सङ्घष्टरम्यचरणाम्बुजमस्तदोषम् । ज्ञानार्णवं परकुतीर्थ्यपराजितोक्तिं, शङ्खेश्वरं जिनवरं प्रणमामि पार्श्वम् ॥७॥ दृप्यत्कुवादिहृदयोद्गतदुर्विचार-संयोजितागमभुजङ्गमपन्नगारिम् । निःशेषनीतिनिलयं तमसां विनाशं शङ्खेश्वरं प्रणिदधे जिनपार्श्वनाथम् ॥८॥
साकल्यावगतत्रिलोकविषय: सौभाग्यसाम्राज्यभूः, संसारार्णवयानपात्रमखिलप्राण्यम्बुजाहर्पतिः । शक्राभिष्टुतपादपङ्कजयुगस्तीर्थेश्वरः शङ्करो, वामेयस्तनुताद्धितं कलिमलप्रक्षालनप्राणदम् ॥९॥